A 178-5 Mantraratnākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 178/5
Title: Mantraratnākara
Dimensions: 40.5 x 11 cm x 245 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date: NS 789
Acc No.: NAK 1/75
Remarks:


Reel No. A 178-5 Inventory No. 37467

Title Mantraratnākara

Author Yadunāthacakravartti

Subject Śaivatantra

Language Sanskrit

Reference BSP 4.2, p.46, no. (1/75)

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 40.5 x 11.0 cm

Folios 245

Lines per Folio 10

Foliation figures in middle right-hand margin of the verso

Illustrations pictures on both coverpages

Scribe Anantasiṃha

Date of Copying SAM (NS) 799

Place of Deposit NAK

Accession No. 1/75

Manuscript Features

Table of contents is available in exp. 242b–248t.

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

yaṃ dhyāyanti nirantaraṃ munigaṇāḥ paśyanti yaṃ yogino

yaṃ gāyanti parasparaṃ śrutigaṇā[[ḥ]] vedāntavedyaṃ paraṃ |

brahmādyaiḥ parisevitaṃ suragurūṃ tyaktaṃ guṇaiḥ sāśva(2)taṃ

vande tat puruṣottamaṃ trijagatām ānandakandaṃ mahaḥ || (fol. 1v1–2)

End

iha sannihitaḥ svacittavṛttiḥ

pratimāyā (!) pratijalpanaṃ karoti | 

gamanañ ca naraḥ pure pareṣāṃ

punar utthā(6)panam apy aho mṛtasya || 

sthānasyāsya jñānamātreṇa puṃsāṃ

saṃsāre smin sambhūyo (!) naiva bhūyaḥ | 

bhūtagrāmaṃ santa tābhyyām ate smin

karttuṃ syāc ca śaktiḥ samagrāḥ ||  (!) (fol. 239r5–6)

Colophon

gauḍadeśīyamahāmahopādhyāyavidābhūṣaṇabhaṭṭāryātmajaśrīyadunāthacakravarttiviracite mantraratnākare daśamas taraṅgaḥ sampūrṇṇaḥ || 10 || 

paṃcāśat paṭalaḥ || || militvā 50 paṭala 40 taraṅga 10 || (!) ❁ ||

gate 'ṅkarandhrāśvamite śucau cā

'ṣṭamītithau svātiyute 'rkkavāre |

anantasiṃho vyalikhat samagrāṃ

sa mantraratnā(7)karanāmadheyam (!) || || (fol. 139r6–7)

Microfilm Details

Reel No. A 178/5

Date of Filming 25-10-1971

Exposures 250

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-05-2007

Bibliography