A 18-12 (5) Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/12
Title: Amarakoṣa
Dimensions: 31.5 x 5 cm x 30 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/887
Remarks:

Reel No. A 18-12

Inventory No. New

Title Amarakoṣa

Remarks This is the fifth part of a MTM which also contains the text the Amarakoṣa prakīrṇas and others.

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State damaged, incomplete

Size 31.5 x 5.0 cm

Binding Hole in middle.

Folios 30

Lines per Folio 6

Foliation figures in the right-hand margin and letters in the left-hand margin

Place of Deposit NAK

Accession No. 5/887

Manuscript Features

These prakīrṇa folios contain Amarakoṣa prathamakāṇḍa nātyavarga śloka 19 to 38 and dvitīyakāṇḍa vanauṣadhivarga śloka 98 to 119 according to Rāmāśramī commentary of Bhānuji Dīkṣit

Excerpts

Beginning

ndhā svadaṃṣṭra svādukaṇṭakaḥ |

gokaṇṭako gokṣyurako vanaśṛṅgāṭaka ity api ||

viśvā viṣā prativiṣā'tiviṣopannivā'ruṇā |

śṛṅgī mahauṣadhañ cātha kṣyīrādhī dugdhīkā sa(me |) (2)

śatamūlī vahusutā bhīrur indīvarī varī |<ref name="ftn1">This is from Amarakoṣa dvitīyakāṇḍa vanauṣadhivarga śloka 98 to 100</ref> (exp. 18:1–2)

Extracts

triṣvidaṃ dvayaṃ |

vismayo'ddhutamāścaryaṃ citramamy atha bhairavaṃ ||

dāruṇa bhīṣaṇa bhīṣmaṃ ghoraṃ bhīmaṃ bhayānakaṃ ||

bhayaṃkaraṃ pratibhayaṃ raudran tūgram amī triṣu |

caturddaśa daratrāsaubhītibhnaḥ sādhva(saṃ bhaya)ma (2)

vikāro mānaso bhāvaḥnubhāvo bhavabodhakaḥ |<ref name="ftn2">This is from Amarakoṣa prathamakāṇḍa nātyavarga śloka 19 to 21</ref> (exp. 20t1–2)

tandrī 〇 pramīlā bhrukuṭirbhrūkutiḥ striyaḥ ||

adṛṣṭi syādasaumya'kṣṇi saṃsiddhiprakṛtī tvime  |

(svaru) (5) paṃca svabhāvaśca nisarggaścātha vepathuḥ |

kampo'tha kṣaṇa uddhaṣo maha uddhava 〇 utsavaḥ ||<ref name="ftn3">This is from Amarakoṣa prathamakāṇḍa nātyavarga śloka 37 to 38</ref>

līlādvilāso vicchittir vibhramaḥ kailikiñcitaṃ ||

……………….. (6)

…………………………. <ref name="ftn4">This seems to be kṣepaka ślokas</ref>(exp. 19b4–6)

End

dhāmārggavo ghoṣakaḥ syāt 〇 mahājālī sa pītakaḥ |

jyotsnī paṭolikā jālī nādeyī bhūmi (jambukā) …. (6)

…….

Padī tu suvahā musalī tālamulikā |

…………….<ref name="ftn5">This is from Amarakoṣa dvitīyakāṇḍa vanauṣadhivarga śloka 117 to 119

</ref> (exp. 19t4–5)

Colophon

-

Microfilm Details

Reel No. A 18/12e

Date of Filming 27-08-1970

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exp. 18–20t

Catalogued by JM/KT

Date 23-07-2007


<references/>