A 18-9 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/9
Title: Amarakoṣa
Dimensions: 32 x 6 cm x 81 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/884
Remarks:


Reel No. A 18-9

Inventory No. 2176

Title Amarakoṣa

Author Amarasiṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 32 x 5 cm

Binding Hole 1

Folios 81

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Place of Deposit NAK

Accession No. 5-884

Manuscript Features

Missing folios: 1,4,8–13, 80–82, 90–98.

Excerpts

Beginning

āditeyā diviṣado lekhā aditinandanāḥ |

ādityā ṛbhavo asvapnā martyāmṛtāndhasaḥ(!) ||

barhirmukhā kratubhujo gīrvāṇā dānavārayaḥ |

vṛndārakā daivatāni puṃsi vā devatāḥ striyām ||

ādityaviśva〇vasavas tuṣitābhāsvarānilāḥ |

mahārājikasādhyāś ca rudrāś ca gaṇadevatāḥ ||

vidyādharo psaroyakṣarakṣogandharvvakinnarāḥ |

piśāco guhyaka〇ḥ siddho bhūto mī devayonayaḥ | (fol. 2r1–3)

End

pathanayasaṭopāntā gotrākhyāś caraṇāhvayāḥ |

nāmny akarttari bhāve ca ghañ ac aṇ nañ ghāthuchaḥ |

lyuḥ kartarīmanic bhāve ko ghoḥ kiḥ prāditonyataḥ |

dvandve aśvavaḍavāvaśvavaḍavā na samāhṛte |

kāntaḥ sūryenduparyāyapūrvo ’yaḥ pūrvako pi ca |

vaṭakaś cānuvākaś ca ⟪vaṭa⟫[[ralla]]kaś ca kuḍaṅgakaḥ |

puṅkhyo nyuṅkhyaḥ (fol. 101v3–5)

Microfilm Details

Reel No. A 18/9

Date of Filming 27-08-70

Exposures 86

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 12-10-2004