A 182-17 Yogapīṭha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 182/17
Title: Yogapīṭha
Dimensions: 31.5 x 12.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1982
Acc No.: NAK 5/4845
Remarks:


Reel No. A 182-17

Inventory No. 83150

Title Yogapῑṭha

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 12.5 cm

Binding Hole(s)

Illustrations

Folios 25

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yogapīṭha. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying sam 1982

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4845

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


oṃ namo mahābhairavaāya ||


kālānadād vyomakalāvasānaṃ ||

grastaṃ yayā saṃbhṛtakālam ugram ||

tatsthān tadā tejamayīm avasthāṃ

tāṃ naumi nityaṃ mahatīṃ svarūpāṃ ||


namasyāmi catuḥpīṭha pīṭhadevyāṃ kuleśvaram ||

siddhapādāsu yoginyo gurupaṃktikrameṇa tu ||

śākinyaḥ sarvayoginyo kṣretreyaṃ vada viprarāṭ ||

pūrvo dhāryā ca ye kecid praṇipatyāvatārayet ||


kulañ ca kulabhedañ ca kulācāraṃ kulakramaṃ ||

pūjyaṃ pujābhighātañ ca vadiṣyāmi yatārthataḥ || (fol. 1v1–3)


End

triḥkālaṃ maṇḍalo dhyānaṃ dīpotsavasamanvitam ||

japastrotan tu triṣkālaṃ(!) praṇāmaṃ nityam eva hi ||

anenaiva śarīreṇa parāvyāptir akhaṇḍitā ||

prāpnuvanti mahāvīrā yeṣāṃ bhakti stridhā bhavet ||


yogapīṭhe mahājñānaṃ kramodaya sunirmalam ||

bhāṣitaṃ devadevea mahāvṛndasamanvitam ||

siddhasantāyogendraḥ sarvaśāstraviśāradaḥ ||

tatovatāritaṃ divyam ājñāsiddhamahodayam ||


bhuktimuktipradaṃ divyaṃ vācā siddhipravarttakam ||

pūrvoktaṃ maṇḍalaṃ kuryād vyākhyāne nakhane pi ca ||

pūrve naimittikaṃ kuryāt kramapūjā viśeṣataḥ ||

guruṃ vidyāñ ca śāstraṃ ca trikālaṃ pūjayet sadā ||


kramaśuddhir idaṃ śāstraṃ pāraṃparyakramāgatam ||

gopitavyaṃ prayatnena kuśalaiḥ kulaputrakaiḥ || || (fol. 25r1–5)


Colophon

iti yogapīṭhe kramodayo nāma dvādaśaḥ paṭalaḥ || || saṃvat 1982 śrāvaṇaśukla 14 tithau || śubham || (fol. 25r5–6)


<< after the colophon; text exists>>


śrīgurave namaḥ || ananta uttarāpatham || tathā pāraskadeśiśrīruttamaṇisthāne utpannam urājasutaśrīmudrārājaputreṇa bhāṣitam ||

lokān āhvānārthe atītānāgatapratyutpannajyotiṣaśāstraṃ bhāṣitam || catasṛpūrvaka || avayada || ityakṣaracatuṣtayam ||

pāśakapārśve likhet || tatra pāśakaṃ haste gṛhītvā sveṣṭadevatārūpeṇa yatkiñcid bhūtabhaviṣyavartamānakāryaṃ manasi

avadhārya | pāśakam abhimantritaṃ kṛtvā ekacittena avadhārya pāśakaṃ pātavyam || tasya phalaprāptir bhavati ||

tatrāyaṃ mantraḥ || oṃ viṣavilāhi avilāhi anantaviśvavarṇā viśiṣa āha dinā || ❁ || ❁ ||

❖ hrīṃ hūṃ ++ vajratuṇḍe khakhe hūṃ vajratuṇḍi namaḥ || hrīṃ khecarajvālinī jvale khakhe jvālinī namaḥ || hrīṃ

carcceśvarī bhīṣaṇī dveca savarī bhīṣaṇī namaḥ || hrīṃ che chedanī karālī khagacche karālinī namaḥ || hrīṃ

kṣisavadraplavaṅgī śrokṣiplavaṅgī namaḥ || hrīṃ strī cale kale dhunanī śastrīṃ manovegā namaḥ || hrīṃ kṣe yakṣe kapile ha

sa yakṣe kapilā namaḥ || hrīṃ hrūṃ tejovatī raudrī māte hrūṃ rāudrī namaḥ || hrīṃ phare phaghne phe cakre phare

phacakravegā namaḥ || hrīṃ duṣṭe ghuṭṭe khaṭte ghore caṭṭu brahmavetālinī namaḥ || evaṃ pūrvvādi īśānaparyantaṃ ||

balimantraḥ hrīṃ hūṃ 3 kṣaḥ 3 vajrajvālinī || ❁ || ( exp. 28-29)


Microfilm Details

Reel No. A 0182/17

Date of Filming 27-10-1971

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 07-12-2011

Bibliography