A 182-19 Mātṛkānighaṇṭu

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 182/19
Title: Mātṛkānighaṇṭu
Dimensions: 23 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 4/685
Remarks:


Reel No. A 182-19

Inventory No. 37975

Title Mātṛkānighaṃṭu

Remarks

Author

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 11.0 cm

Binding Hole(s)

Folios 22

Lines per Folio 8–9

Foliation figures on the verso, in the lower right-hand margin under the word rāma.

Place of Deposit NAK

Accession No. 4/685

Manuscript Features

On the front cover-leaf is written: mātṛnighaṇṭu

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

mātṛkārṇanighaṃṭur likhyate ||

oṁ etasyaitāni nāmāni ||

dhruvastāras tathoṃkāro mūlajyotiḥ śivo ʼvyayaḥ ||
vedādyas tārako ʼvyaktaḥ śākhādiḥ praṇavaḥ smṛtaḥ || 1 ||

akārasyaitāni nāmāni [[evam agre[ʼ] pi sarvatra bodhya[ḥ] ]]

mātṛkādyaḥ svarādyaś ca śrīkaṃṭhaḥ keśavo laghuḥ ||
kalāḍhyaḥ keśavaḥ kastho ʼmṛteśaḥ prathamo bhavet || 2 ||

ā |

vṛntākāro gurūr dīrgho nārāyaṇa[ś] caturbhujo ||
anaṃto vāsudevaś ca dāṃta ākāśa īritaḥ || 3 || (fol. 1v1–4)

End

śukladhātur bhṛgur haṃsaḥ sāmagaḥ satyasaṃgatiḥ ||
satyānano [ʼ]tha dīptāsyaḥ samayaḥ sarṇakaḥ smṛtaḥ || 49 ||

/// thalakulīśa‥ hayānanasadāśivau ||
hūtāśo hākinī drāvo heraṃbo hārṇakaḥ smṛtaḥ || 50 ||

kṣaḥ || naṃditaḥ paramātmā ca saṃvarttakakṛtāṃtakau ||
vrajrakāyo ʼkṣayo vyāpī nṛsiṃhaḥ kṣārṇakaḥ smṛtaḥ || 51 ||

mātṛkārṇanighaṃṭo (ʼ)yaṃ kaṃṭhapīṭhe nidhīyatāṃ ||
visphoṭanāya maṃtrāṇāṃ salīlaṃ paṇḍitā janāḥ || 52 || (fol. 3r12–4v3)

Colophon

iti mātṛkānighaṃṭus samāptaḥ || śrīrāmārpaṇam astu ||

vighnān nivārayatu vohuracāpakṛṣṭi
dīkṣāguruḥ kalitamauktikahārayaṣṭiḥ ||
sītānanenduvihitāmaladṛṣṭivṛṣṭir
ākalpakalpitasukausumacāpayuṣṭiḥ || 1 ||

śrīśaktiśivābhyāṃ namaḥ || (exp. 3v3–5)

Microfilm Details

Reel No. A 182/19

Date of Filming 27-10-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 08-12-2011