A 183-12 Yuddhajayārṇavatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 183/12
Title: Yuddhajayārṇavatantra
Dimensions: 26 x 10.5 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/260
Remarks:


Reel No. A 183-12

Inventory No. 83547

Title Yuddhajayārṇavatantra

Remarks

Author Bhaṭotpala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.5 cm

Binding Hole(s)

Illustrations

Folios 46

Lines per Folio 9

Foliation figures in both margin on the verso, in the left under the word śrīḥ and in the right under the word rāmaḥ

Scribe Prayāgadatta Śarmā

Date of Copying SAM 1891

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/260

Manuscript Features

double exposure of fols. 17v–18r, 37v–38r, 41v–42r

Excerpts

«Beginning »


namaḥ śrīśivāya(ḥ) || ||


śrīgaṇeśāya namaḥ || ||


mohāṃdhakāramagnānāṃ ((janānāṃ)) jñānaraśmibhiḥ ||

kṛtam uddharaṇaṃ yena tan naumi śivabhāskaraṃ || 1 ||


kailāśaśikharāsīnaṃ devadevaṃ maheśvaraṃ |

gaṇasiddhasamākīrṇaṃ munisaṃghaniṣevitaṃ || 2 ||


tadutsaṃgagatā devī pārvatīpativallabhā ||

anugrahārthaṃ lokānāṃ papraccha parameśvaraṃ || 3 || ||


devy uvāca ||


bhagavan devadeveśa śaśāṃkakṛtaśeṣara ||

brūhi me paramaṃ jñānaṃ vispaṣṭā((rthaṃ)) maheśvara || 4 || ||


svarodayaṃ paraṃ guhyaṃ munīnām api kiṃ punaḥ ||

maryānāṃ svalpabuddhināṃ pūrvam uktaṃ tvayā vibho || 5 || (fol. 1v1-5)


End

mauhurttikaṃ viśeṣeṇa phaladaṃ tu gaṇāmbike ||

ity etat kathitaṃ sarvaṃ svarodayavinirṇayaṃ || 93 ||


anaṣṭabhānavasajān yasya mānam udīritaṃ ||

rahasyaṃ paramaṃ devi sarvasaṃśayachedanaṃ || 94 ||


guhyāti(!)guhyataraṃ guhyaṃ gopanīyaṃ prayatnataḥ ||

na deyaṃ pāpaśīlāya krūrakarmaratāya ca || 94 ||


anāstikāya bhaktāya sādhudṛṣṭikarāya ca ||

gurubhaktāya śāṃtāya satyavrataparāya ca || 86 ||


dātavyam etad deveśi śāstraṃ paramadurlabhaṃ ||

siddhakuvalayākho(!)yaṃ bhaktimān vṛṣabhadhvaje (!) || 96 ||


tena svarodayaṃ śāstraṃ martyaloke ʼvatāritaṃ || ||(fol. 45v4–9)


=== Colophon ===


iti yuddhajayārṇavataṃtre prakīrṇādhikāro nāma daśamaḥ paṭalaḥ || 10 || || śubhaṃ bhūyāt || ||

samāptam idaṃ bhaṭotpalaviracitam iti || || iti saṃvat 1891 kārtika śudi 7 roja 6 lilkhitaṃ

prayāgadattaśarmaṇā⟨ḥ⟩ || || || (45v9–46r2)

Microfilm Details

Reel No. A 0183/12

Date of Filming 27-10-1971

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 27-01-2012

Bibliography