A 183-2 Yuddhajayārṇavatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 183/2
Title: Yuddhajayārṇavatantra
Dimensions: 29 x 9 cm x 51 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/76
Remarks:

Reel No. A 183/2

Title Yuddhajayārṇava

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 9.0 cm

Binding Hole(s)

Illustrations

Folios 51

Lines per Folio 7

Foliation

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 1/76

Manuscript Features

Some portion of the colophon is missing; otherwise the MS is complete.

The NAK and NGMPP catalouge cards wrongly metion the Reel Number of the MS as A 183/3 instead of A 183/2.

The subject of the text is wronly mentioned as Jyotiṣa in PTL.

Fol. 21r is blank but the text is continious.

There are two exposures of fols. 1v–2r, 12v–13r, 20v, 25v–26r, 30v–31r and 34v–35r.

Excerpts

Beginning

❖ oṁ namaḥ śivāyaḥ(!) ||

nama sūryyāyaḥ(!) ||

mohāndhakāramagnānāñ janānāṃ jñānaraśmibhiḥ |
kṛtam uddharaṇaṃ yena taṃ naumi śivabhāskaraṃ ||
kailāsa(!)śikharāsīnaṃ, devadevam maheśvaraṃ |
gaṇasiddhisamākīrṇṇaṃ, munisaṃghanisevitaṃ ||
tadutsaṅgagatā devī pārvvatī pativallabhā |
anugrahārthaṃ lokānāṃ, papraccha parameśvaraṃ ||

devy uvāca ||

bhagavan devadeveśa śaśāṅkakṛtaśekhara |
brūhi me paramaṃ jñānaṃ vispaṣṭārthaṃ maheśvara || ||
svarodayaṃ paraṃ guhyaṃ, muni(!)nām api ki⟨ṃ⟩m punaḥ |
martyānāṃ svalpabuddhīnāṃ, pūrvvam uktaṃ tvayā vibho || (fol. 1r1–5)

End

ity etat kathitaṃ sarvvaṃ, svarodayavinirṇṇayaṃ ||
†anastu bhānavasatā,ny† asya mānam udīri(!)taṃ |
rahasyaṃ parama(!) devī(!), sarvvasaṃśayacchedanaṃ ||
guhyāt guhyataraṃ guhyaṃ, gopanīyaṃ prayatnataḥ |
na deyaṃ pāpaśīlāya, krūrakarmmaratāe(!) ca ||
anāstikāya abhaktāya sādhūdu(!)ṣṭakarāya caḥ(!) ||
gurubhaktāya śāntāya, satyavrataparāya caḥ(!) |
dātavyam eta(!) deveśi, śāstraṃ paramadu(!)llabhaṃ ||
siddhaḥ kubalayākhyo ʼyaṃ bhaktimān vṛṣabhadhvajaḥ |
tena svarodayaśāstraṃ, martyaloke ʼvatāritaṃ || || (fol. 51v3–7)

Sub-colophon

iti yurddha(!)jayārṇṇavatantre ekāśītipadacakrayogo nāma pañcamapaṭalaḥ || || (fol. 23v4–5)

Colophon

iti yurddha(!)ya(!)yārṇṇave tantre (fol. 51v7)


Microfilm Details

Reel No. A 183/2

Date of Filming 26-10-1971

Exposures 60

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 09-12-2011