A 183-4 Yuddhajayārṇavatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 183/4
Title: Yuddhajayārṇavatantra
Dimensions: 29 x 10.5 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/276
Remarks:


Reel No. A 183-4

Inventory No. 83539

Title Yuddhajayārṇavatantra

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 10.5 cm

Binding Hole(s)

Illustrations

Folios 51

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yuddhaja. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/276

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīsūryyāya ||

mohāndhakāramagnānāṃ janānāṃ jñānaraśmibhiḥ |
kṛtam uddharaṇaṃ yena tan naumi śivabhāskaraṃ ||

kailāsaśikharāsīnaṃ devadevaṃ maheśvaraṃ |
gaṇasiddhasamākīrṇaṃ munisaṅganisevitaṃ ||

tadtsaṃgagatā devī pārvvatī pativallabhā |
anugrahārtha lokānāṃ papraccha parameśvaraṃ ||    ||

devyuvāca ||

bhagavan devadeveśa śaśāṅkakṛtaśeṣara(!) |
brūhi me paramaṃ jñānaṃ viṣpaṣṭārthaṃ maheśvara ||

svarodayaṃ paraṃ guhyaṃ munīnāṃ api kiṃ punaḥ |
martyānāṃ svalpabuddhīnāṃ pūrvaṃ uktaṃ tvāyā vibho || (fol. 1v1–4)

End

jātakoktasya cakrasya kālacakrasya pārvvati ||
tathāvakahaḍākhyasya siṃhāsanagatasya ca |

āyacakrasya ca tathā lattācakrasya sundari |
eṣāṃ phalaviśeṣeṇa vaktavyaṃ vīravandite |

rāhunā bhuktacakrāṇāṃ aṣṭānām eva pārvvati ||
mahūrttikaṃ viśeṣeṇa phaladattaṃ gaṇāmbike |

anyattu kathitaṃ sarvaṃ svarodavinirṇayaṃ
anaṣṭa sā ca vaśatā nyasya mānaṃ udīritaṃ

rahasyaṃ paramaṃ devi sarvvasaṃśayachedanaṃ
guhyādguhyataraṃ gūḍhaṃ gopanīyaṃ prayatnataḥ

na deyaṃ pāpaśīlāya krūrakarmmaratāya ca ||
anāstikāya bhaktāya sādhūddiṣṭakarāya ca ||

gurubhaktāya śāntāya satyavrataparāya ca ||
dātavyam eva deveśi śāstraṃ paramadurllabhaṃ ||

siddhaḥ kuvalayākhyāya bhaktimān bṛṣabhadhvaje |
tena svarodaye śāstre (!) martyalokāvatāritaṃ || (fol. 50r–50v2)

Colophon

iti yuddhajayārṇavatantre prakīrṇādhikāro nāma daśamaḥ paṭalaḥ samāptaḥ ||    ||    || << after the colophon there is anukramaṇikā >> (fol. 50v2-51r)

Microfilm Details

Reel No. A 183/4

Date of Filming 27-10-1971

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 13-12-2011