A 185-15 Lalitārcanamañjarī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 185/15
Title: Lalitārcanamañjarī
Dimensions: 23 x 12 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/686
Remarks:

Reel No. A 185-15

Inventory No. 27142

Title Lalitārcanamañjarī

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/686

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha lalitārcanamaṃjari (!) prārabhyate ||    ||

atha puraścaraṇavidhi (!) ||    ||

jñānārṇave ||    ||

cakramyarcya (!) salitāṃ (!) vidhivat parameśvari ||
śrīguro (!) kṛpayā devi sarvatatvavit

yatra vā kutra cidbhāge liṅgaatpaścimamukha ||
svayaṃbhur vāṇaliṃge vā vṛṣaśūnyajale sthitaṃ ||

paścimāyatanaṃ vāpi itaraṃ vāpi suvrate ||
śaktikṣatreṣu gaṃgābhyāṃ nadyāṃ parvatamastake ||

pavitresu sthale devi japed vidyāṃ prasannadhiḥ || (fol. 1r1–5)

End

ājyasthāli carusthāliṃ sthāpaye (!) yugmabhedataḥ
stuvaṃ stuvvaṃ tathā paścā (!) praṇītiprokṣaṇaṃ tathā
dvandaśaḥ parimeśāni sthāpādhomukhāni ca ||
atha pātrastham udakaṃ gṛhitvā prokṣaṇī yajet ||

tridhā cotpavanaṃ kṛtvā prokṣayen tena vāriṇā
tāni sarvāṇI pavitrāṇI pavitrikaraṇaṃ (!) bhavet || (fol. 17v4–8)

Colophon

|| iti lalitārcanamaṃjari samāptaṃ ||    ||    || (fol. 17v8)

Microfilm Details

Reel No. A 185/15

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 09-02-2006