A 186-21 Yoginīhṛdaya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 186/21
Title: Yoginīhṛdaya
Dimensions: 21 x 7 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/202
Remarks:


Reel No. A 186/21

Inventory No. 83431

Title Yoginīhṛdaya

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/202

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīdevy uvāca ||

devadeva mahādeva paripūrṇṇayathāmaya ||
vāmakeśvaratantre smin ajñātārtho stanekaśaḥ |

tāṃs tanarthān aśeṣeṇa vaktum arhasi bhairava ||

śrībhairava uvāca ||

śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ paraṃ |
tvatprītyā kathayāmyaś ca gopitavyaṃ viśeṣataḥ || (fol. 1v1–3)

End

anyāyena na dātavyaṃ nāstikānāṃ maheśvari |
evaṃ tvayā tato jñāpte madicchā rūpayā prabho |

anyāyena tu yo dadyāt tasya śāpi bhaviṣyati ||
saṃketaṃ yobhijānāti yoginīnāṃ bhavet priyaḥ ||

sarvvopsitaphalaprāptaḥ sarvakāmaphalāśraya |
yato pi dṛśyate devi, kathaṃ ca na viciṃtayed ||    || (fol. 25r3–6)

Colophon

iti vāmakeśvaratantre yoginīhṛdaye pūjāsaṃketako nāma tṛtīyaḥ paṭalaḥ ||    || (fol. 25r6–7)

Microfilm Details

Reel No. A 186/21

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks Not available in reel A 186; is available in A 276 / 10 = A 186 /22

Catalogued by SG

Date 17-01-2006