A 187-6 Vāmakeśvarīviṣamapadaṭippaṇīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 187/6
Title: Vāmakeśvaratantra
Dimensions: 28.5 x 7.5 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/107
Remarks:


Reel No. A 187/6

Inventory No. 85080

Title #Vāmakeśvarīviṣamapadaṭippaṇīkā

Remarks a commentary on the Vāmakeśvarītantra; in the NGMPP Preliminary Title List the title of the commentary is given as Vāmakeśvaratantra, while the BSP refers to the root text and commentary as Vāmakeśvaratantraṃ viṣamapadaṭippaṇīsahitam.

Author

Subject Śaiva Tantra

Language Sanskrit

Reference BSP, 4.2, pp. 136ff.

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 7.5 cm

Binding Hole(s)

Folios 52

Lines per Page 7

Foliation figures in the middle right-hand margin of the verso

Illustrations Fol. 23r contains a picture of a human figure containing the cakras. Exps. 56 and 57 illustrate different kundas.

Scribe Kāśīrāma

Date of Copying SAM (NS) 753

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/107

Manuscript Features

  • In the colophon the ślokasaṃkhyā is given as 311.
  • Except for the first eight letters of line 1, all the text on fol. 7v has been rubbed away, leaving a gap in the text.
  • After the colophon we find a prose sentence in Newari and Sanskrit verse which state that one Kālidāsa Śarmā had collected the text.

Excerpts

Beginning

❖ oṃ namas tripurasunddaryyai ||

śrīmadvāmakeśvarīgranthasaṃsmaraṇārthaṃ viṣama(padaṭippa)ṇaka(!) likhyate ||

devī śiṣyaḥ praśiṣyo vā graṃtham avatārayiṣurddhan namamasmaraṇe karoti ||<ref>The syntax of this sentence is completely wrong.</ref>

gaṇeśagrahanakṣatrayoginīrāśirūpiṇīṃ |

devīṃ maṃtramayīṃ naumi, mātṛkāṃ pīṭḥarūpiṇīṃ, ||

mahādevīṃ mātṛkāṃ praṇamāmi kāyavāṅmanaḥstrī(!)bhāvo namaskāraḥ || kiṃbhūtāḥ gaṇeśagrahetyādi || gaṇeśagrahanakṣatrā[ṇi] yoginyo rāśayaś ca gaṇeśagrahanakṣatrayoginīrāśayaḥ || teṣāṃ rūpāṇi tāni vidyā(!)nte || (fol. 1v1–4)


End

gatvā mantraṃ smared dhomaṃ, kṛtvā khecaro labhet || (!)

tathā dadhimadhukṣīra,miśraṃ(!) lājā(!) maheśvari |

hutvā na bādhyate rogaiḥ kālamṛtyor yyamādibhiḥ || tathā dadhimadhukṣīramiśraṃ(!) hutvā lājā(!) kālamṛtyur(!) yyamādibhir nna bādhyate rogaiś ca | na kim(!) api pīḍām utpadyate, || bhagavatyā lokajananyā devyā prasa(!)mībhūteva, || ādhivyādhi(!) prana(!)śyatīty arthaḥ || || (fol. 51v2–4)


Colophon

iti śrīmadvāmakeśvarīma(!)tantre sarvvatantrottamottame bahurūpāṣṭakaprastāre tripurāpūjājapahomopāyasamastavidhiṃ viṣamapādabodhanātha(!) ṭippaṇīkā(!)pañcamaḥ paṭalaḥ || || ślokasaṃkhyāgaṇita(!) 311 || śubham astu ||

nepālavarṣe hutabhu,gvāṇasāgarasaṃyute, |

māsi māghe site pakṣe, pratipad bhaumavāsare ||

likhitaṃ pustakam idam iti śrīvāmakeśvarī |

kāśirāmena(!) saṃpūrṇṇa,m asau śubhadine kṛtaṃ ||

bhavānīprītimanase [[śrī]]kālidāsa⟪ya⟫śarmmaṇe ||<ref>This stanza is not complete.</ref>

saṃvat 753 māghamā[se] śuklapakṣe pratipadi bhaume idaṃ pustaka(!) saṃpūrṇa(!) kṛtaṃ || || śubham astu ||

thvadaṃ śrī 3 bhavānīśaṃkaraprītina śrīkālidāsana saṃcaya yāṅā ||

umeśaprītaye tantraṃ, kālidāsena saṃcitaṃ |

anena puṇyayogena, tayor ante ra(!)yo ʼstu me || || (fol. 51v4–52r2)


<references/>


Microfilm Details

Reel No. A 187/6

Date of Filming 01-11-1971

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 12-03-2012

Bibliography