A 188-22 to A 189-1 (Śrī)Tantrasadbhāva

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 188/22
Title: (Śrī)Tantrasadbhāva
Dimensions: 30.5 x 12.5 cm x 132 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1985
Remarks: continues to A 189/1


Reel No. A 188-22 to A 189-1

Inventory No. 68963

Title Tantrasadbhāva

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/1985

Manuscript Features

Excerpts

Beginning

oṃ namo mahābhairavāya digdevatādibhyo gurūbhyaḥ ||

jyotisthaśīkhare ramye nānādhātuvicitrite ||
nānādrumalatākīrṇe nānāṛṣI (!) samākule |

siddhavidyādharākīrṇṇe gaṇaprathamasevite |
brahmaviṣṇusurādhyakṣā sarve tantusamāgatāḥ |

muditaṃ bhairavaṃ dṛṣṭvā pratyubhāṣaāntī cāmvikā |
tvanmātā jagataḥ syāsyā (!) tvam eva śaraṇaṃtu me | (fol. 1v1–2)

End

gacchate garakaṃ ghoraṃ gurūdrohi durātmanaḥ |
nāhaṃ tasya paritrāta majjamāne bhavārṇave |

yoginī gaṇamadhyasthaḥ paśūr evātra sādhakaḥ |
samadrohī gurūdrohī devadrohī varānane |

yāṃ gatiṃ gacchate devi tāṃ gatiṃ gacchate tu saḥ |
tasmātprakārakartavyaṃ yad icchec śubham ātmanaḥ |

parīkṣāṃ yuktataḥ kṛtvā śrāvayed āpayed (!) atha |
anyathā bhae doṣa iti śāstrasya niścayaḥ |

etac chāstravaraṃ devi na deyaṃ yasya kasyacit || ❁ || (fol. 131v12–13, 132r1)

Colophon

|| iti bhairavasrotasi mahātantre vidhyāpīṭhe sapakoṭipamāṇe śrītantrasadbhāve ātmācārādhikāro nāmāṣṭaviṃśaḥ paṭalaḥ ||    || śrītantrasadbhāvapustakaṃ samāptaṃ śubham || (fol. 132r1–2)

Microfilm Details

Reel No. A 188/22–189/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005

Bibliography