A 189-11 Śābaratantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 189/11
Title: Śābaratantra
Dimensions: 31 x 12.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5946
Remarks:


Reel No. A 189-11

Inventory No. 58671

Title Sāvaratantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit + Hindi

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/5946

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||    ||

atha sāvarataṃtraṃ likhyate ||    ||

mahādevaṃ namaskṛtya girijāṃgaṃ vibhūṣitam ||
sarvakāmapradātāraṃ savaro yaṃ pralikhyate || 1 ||

bhāsā saṃskṛtayukto yaṃ sarvayogopya (!) sarvadā ||
taṃ sarva (!) kathayiṣyāṃI pratyakṣaṃ bhuvijaisokai (!) || 2 ||

lomākāryasarūpe karīvo nakaro valitaterā mania chan cha śī tejakāra koṭī ājñaṃ bhūtaḍīnī yaṃtra nānā prakāre ke hi maṃtra || 2 || (fol. 1v1–3)

End

yatra tvaṃ tiṣṭhase deva likhitokṣarapaṃktibhiḥ ||
rogās tasya praṇasyaṃti vātāittakaphodbhavā (!) || 2 ||

nākāle maraṇaṃ tasya na ca sarpaiḥ sa daṃśaye ||
agnicaurabhayaṃ nāsti oṃ hrīṃ ghaṇḍākarṇa namo stu te svāhā || 3 ||

tatra rājabhayaṃ nāsti yāṃti karṇe japākṣayam ||
śākinī bhūtavetālā rākṣāsāḥ prabhavantinaḥ || 4 ||

nāmagrahaāghaṃṭākarṇaprabhāvād upaśamyantu kāyaṃ pyantu upaśāmyantu svāhā || ❁ || śubham || (fol. 11r4–7)

Colophon

|| iti śrīsāvarataṃtre maṃtrasaṃgrahe bhānamatisāne cirai ākavutarakalāyā upadeśākṣarī mohanccāṭana nāma caturtho paṃcamo sopānaḥ || iti sāvarataṃtra (!) samātam || (fol. 11r3–4)

Microfilm Details

Reel No. A 189/11

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005

Bibliography