A 189-16 Śivanṛtya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 189/16
Title: Śivatāṇḍavatantra
Dimensions: 29 x 13 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5085
Remarks:

Reel No. A 189/16

Inventory No. 66962

Title Śivanṛtya

Remarks According to the colophon, the Śivanṛtya is a subsection of the Nāgendraprayāṇa (one section of the Śivatāṇḍavatantra).

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; the right-hand part of most folios is damaged, with the loss of 3–4 akṣaras per line.

Size 29.0 x 13.0 cm

Binding Hole

Folios 48

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nṛtya. and in the lower right-hand margin under the word rāma

Scribe Vratarāja Śarmā

Date of Copying ŚS 1650, VS 1785

Place of Copying Prānavārā village in the kingdom of Morang

King Harinārāyaṇa Sena

Place of Deposit NAK

Accession No. 5/5085

Manuscript Features

The MS contains paṭalas 1–14 of the Śivanṛtya.

Available folios: 3–50

An extraneous unnumbered folio (recto and verso) appears between fols. 12 and 13. It begins:

sūryyodayaṃ samārabhya ghaṭikādaśakaṃ kramāt |
ṛtavas tu⟨r⟩ vaśantādyā ahorātraṃ dine dine ||

Three later lines contain a stotra in praise of Bhagavatī:

śrīgaṇeśāya namaḥ ||

bhavāni stotuṃ tvāṃ prabhavati caturbhir nna vadanaiḥ
prajānām īśānas tripuramathana[ḥ] paṃcabhir api
na ṣaḍbhiḥ senānīr ddaśaśatamukhair apy ahipatiḥ
stadanyeṣāṃ keṣāṃ kathaya katham asminn avasaraḥ || 1 ||    ||    ||    ||    ||    ||

The verso contains <<< … >>> lines from the Kaularahasya:

vagalākramaḥ ||    || tryambakabhairava || … iti kaularahasye ||

The last folio (fol. 50v) contains different names of the Goddess. To some of them figures are added, perhaps referring to the relevant chapters of the text. The text reads:

oṃ gaṇapataye namaḥ ||    ||

mahādevyai namaḥ ||

sādhyavarṇasaṃkhyā likhyate ||

yadudgataṃ (kramāṃtarggataḥ) ||    || satyam evaṃ ||    ||

devadatta durgā jvālāṃśumālinī mātaṃgī vanadurggā śivadūtikā kaṃṭakī hiṃgulā 32 kālī 15 … jananī ṛddhiḥ vratarāja 49 (Vratarāja being the name of the scribe and 49 the number of folios)

On the back cover-leaf (exp. 51) is written: 123.

Excerpts

Beginning

gaṇām apsarasaṃ vaśīkuryān na saṃśayaḥ ||
kanyā li[[khe]]d varārthaṃ vai ekādaśaśatāvadhiṃ || 15 ||

sumukhaṃ suṃdaraṃ svacchaṃ varaṃ prāpnoty asaṃśayaḥ ||
ayutāvarttane hy asmin nirddhanī sadhanī bhavet || 16 ||

prakṛtir (‥‥)munibhūr mmānaṃ jñeyaṃ vicakṣaṇaiḥ ||
vahunātra kim uktena viśvāso hy a⟪‥⟫[[tra]] kāraṇaṃ || 17 ||

Sub-colophon

iti śrīdakṣiṇāmūrttipārvvatīsaṃvāde śivanṛtye sthirāṃke ekonapaṃcāśa(!)koṣṭhavidhis tri(!)tīyapaṭalaḥ ||    || 3 ||    ||

Beginning of the 4th paṭala

śrīdakṣiṇāmūrttir uvāca ||

śṛṇu devi pravakṣyāmi yaṃtraṃ trailokyamohanaṃ ||
yasya darśanamātreṇa svayaṃ deveśvaro bhavet || 1 || (fol. 3r1–5)

End

vilomagatinā lekhyaṃ pūrvakoṣṭhavidhānataḥ ||
sādhyaṃ (‥)tra varārohe bhavānī bhavatāriṇī || 414 ||

pūrvvokṭeś cāṣṭagaṃdhais tu vilikhet prāṇavallabhe ||
dhārayen ma(sta)ke bhadre mama tulyo hi jāyate || 415 ||

karttā harttā svayaṃ devi jāyate mānavottamaḥ ||
idaṃ yaṃtrādhirājaṃ ⟨t⟩tu mayā tubhyam udīritaṃ || 416 ||

tava snehād varārohe aprakāśyaṃ prakāśitaṃ ||
gopanīyaṃ prayatnena svayonir iva suṃdari || 417 ||

iti yaṃtrarājādhirājaśivatulyaṃ yaṃtraṃ ||    || 54 ||    ||    || (fol. 49v2–6)

Colophon

iti sarvvataṃtrottame nagendraprayāṇe śrīdakṣiṇāmūrttipārvvati(!)samvāde śivanṛtye carāṃke ṣoḍaśakoṣṭhayaṃtravivaraṇaṃ caturddaśaḥ paṭalaḥ ||    || śrī ||    ||śrī ||    ||śrī ||    ||
śāke 1650 saṃvat 1785 bhādrapadamāse śukle pakṣe tṛtīyāyāṃ tithau tṛti(!)yaprahare iṃduvāsare 2 hastanakṣatre 13 śuklayoge 24 moraṃgarājye prānavārāgrāme śrīharinārāyaṇasenanṛpatiḥ(!)samaye śrīvratarājaśarmmaṇā likhitam idaṃ pustakaṃ ||    ||    || śubham astu ||    ||    || śrīr astu ||    ||    ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ⟨m⟩ mayā ||
yadi śuddham aśu⟨r⟩ddhaṃ⟨m⟩ vā mama doṣo na dīyate || ❁ ||    || ❁ ||    ||    || (fol. 49v6–10)

Microfilm Details

Reel No. A 189/16

Date of Filming 03-11-1971

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 30-06-2008