A 189-3 Śaktisaṅgamatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 189/3
Title: Śaktisaṅgamatantra
Dimensions: 35 x 15 cm x 91 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4787
Remarks: uttaramata; + A 189/5=


Reel No. A 189-3

Inventory No.: 59364

Title Śaktisaṅgamatantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 15.0 cm

Folios 93

Lines per Folio 10–13

Foliation Fol. 1 : figures on the verso, in the upper left-hand margin under the abbreviation śa. and in the lower right-hand margin under the word rāmaḥ

Fols. 2–91   figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4787

Manuscript Features

The NGMPP Catalogue Card refers to BSP, 4.2, p. 155 for this entry, but this particular MS is not listed there.

Available folios  1–48, 48–84, 84–91

The folio number 48 is assigned twice. After the 5th line of fol. 48 (first), the text breaks off and resumes with a gap in between on fol. 49. The missing portion of text is inserted on an intervening folio (the second fol. 48) in a different hand. To the right of the 5th line of fol. 48 (first) is written atra truṭitam (“here missing”).

In the same way, the folio number 84 is also assigned twice, the second folio containing a missing portion of text starting from the middle of the 2nd line of fol. 84 (first).

There are two exposures of fols. 21v–22r, 24v–25r and 73v–74r.

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya namaḥ ||

śrīgurūr vijayate ||

ādinātha uvāca ||

kāli kāli mahākālapriye dakṣiṇakālike ||

kā[[di]]hādimatādhīśe ṣaṣṭisiddhipradarśini ||

sadbrahmarūpiṇi śive rahasyam api kathyatām ||

pūrvaṃ saṃsūcitaṃ devi na mahyaṃ kathitaṃ tvayā ||

tan me kathaya deveśi yadi me karuṇā tava ||

kāly uvāca ||

rahasyaṃ sarvagopyaṃ yat tad eva kathyate śṛṇu ||

ekaṃ daśaśataṃ deva sahasraṃ tv ayutaṃ tathā ||

gaditaṃ niyutaṃ deva tad eva lakṣavācakam ||

tataś ca prayutaṃ deva daśalakṣapravācakam ||

koṭiś ca daśakoṭiś ca tv arbudaṃ ca daśārbudam ||

kharvaś ca koṭikharvaś ca nikharvaṃ diṅnikharvakam ||

jaladhiś cāṃtamadhyaṃ ca vṛnda(kā[[ś ca]]) tataḥ paraṃ ||

layaś caiva maheśāni tataḥ prokto mahālayaḥ || (fol. 1v1–6)

End

mārjjāre kūṭanāśa ca nakule viṣanā(śa)naṃ ||

samastaviṣanāśārthe mayūrāsanam īritaṃ ||

(vīṣercobhrāntakṣelyādi)nāśanaṃ duṣṭanāśanaṃ ||

pārāvate dhanaprāptiś cakore duṣṭanāśanaṃ |

sārase dhātuvādaḥ syād vṛṣabhe dhanasaṃpadaḥ ||

vake staṃbhanam uddiṣṭaṃ śaśake śatrunāśanaṃ ||

pūjane ca jape home mārjane tarpaṇe [']pi ca ||

yat phalaṃ pūjane home tad eva bālakarmaṇi ||

yat phalaṃ kathitaṃ devi tat phalaṃ samam eva tu ||

rahasyātirahasyaṃ ca rahasyātirahasyakaṃ ||

rahasyātirahasyaṃ gopanīyaṃ prayatnataḥ || (!)

gopanīyaṃ gopanīyaṃ gopanīyaṃ maheśvari ||

gopanīyaṃ prayatnena svayonir aparā yathā ||

iti saṃkṣepetaḥ proktaṃ kim anyac chrotum icchasi || 70 ||     || (fol. 91v7–12)

Colophon

iti śrīmahākālaśaktisaṃgamataṃtrarāje dīkṣāsananirṇayapaṭalaḥ ||     ||

iti śrīśaktisaṃgamataṃtraḥ<ref name="ftn1">This should be a neuter ending.</ref> samāptaḥ(!) || śubhaṃ | (fol. 91v12)

<<<Mark this with exclamation point?>>>

Microfilm Details

Reel No. A 189/3

Date of Filming 02-11-1971

Exposures 99

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-09-2008

Bibliography


<references/>