A 189-4 Śāradātilaka and Daśāvatārastuti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 189/4
Title: Śāradātilaka
Dimensions: 38 x 15 cm x 109 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5033
Remarks:

Reel No. A 189-4

Inventory No. 62255

Title Śāradātilaka and Daśāvatārastuti

Author Lakṣmaṇadeśīkendra (Śāradātilaka)

Subject Śaiva Tantra and Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.0 x 15.0 cm

Folios 108 (Śāradātilaka and Daśāvatārastuti) + 2 (Saṃpradāyadīpikā)

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śā. ti. and in the lower right-hand margin under the word śivaḥ

Scribe Joganarasiṃha (Yoganarasiṃha) Daivajña

Date of Copying VS 1899 ŚS 1764 NS 963

Place of Deposit NAK

Accession No. 5/5033

Manuscript Features

  • The order of the folios is: 1–98, 100–109, a blank folio and 1–3.
  • The MS contains the following texts: Śāradātilaka (fols. 1–109 line1) and Daśāvatārasuti (fol. 109 ll. 1–12).
  • The NGMPP Catalogue Card refers to BSP, 4.2 172ff., containing a listing of other MSS of the Śāradātilaka, but not apparently this one.
  • The folio number 99 has not been assigned, but the text seems to be continuous.

śṛīgaṇeśāya namaḥ ||     ||

jayaty asau gaṇeśasya padapaṅkajayor natiḥ |

yā vighnasaṃghanivahaṃ hanti dūrāt pade pade ||

iti saṃpradāyadīpikāyāṃ prathamaḥ ⟨prathamaḥ⟩ paṭalaḥ ||

kāmākhyaṃ bījam ravisvaraḥ dvādaśasvaraḥ aikāraḥ harihayaviṣṇuṣaṣṭhavadanam iti viṣṇuḥ atatṣaṣṭhaḥ ūkāraḥ vanaṃ

  • There are two exposures of fols. 67v–68r, 79v–80r, 85v–86r and 87v–88r.

Excerpts

«Beginning of the Śāradātilaka

śrīgaṇeśāya namaḥ || ||

nityānandavapurniraṃtaragalatpaṃcāśadarṇai[[ḥ]] kramād

vyāptaṃ yena carācarātm⟪i⟫akam idaṃ śabdārtharūpaṃ jagat ||

śabdabrahma yad ūcire sukṛtinaś ce(!)tanyam etagataṃ<ref name="ftn1">For antaragataṃ</ref>

tad vo [ʼ]vyād aniśaṃ śaśāṃkasadanaṃ vācām adhīśaṃ mahaḥ || 1 ||

aṃtaḥsmitorllāsatam<ref name="ftn2">For aṃtaḥsmitollasitam</ref> iṃ⟨n⟩dukalāvataṃsam

iṃdīvarodarasahodaranetraśobhiḥ(!)

hetus trilokavibhavasya navendumaulair(!)

aṃtaḥpuraṃ diśatu maṃgalam ādarād vaḥ || 2 ||

saṃsārasiṃdhos taraṇe(!)kahetu(!)n

dadhe gurūn mūrddhni śivasvabhāvān ||

rajāṃsi yeṣāṃ padapaṃkajānāṃ

tīrthābhiṣekaśriyam āvahaṃti⟨ḥ⟩ || 3 ||

sāraṃ vakṣyāmi tantrāṇāṃ sāradātilakaṃ śubhaṃ |

dharmārthakāmamokṣāṇāṃ prāpte(!) prathamakāraṇaṃ || 4 ||

śabdārthasṛṣṭir munibhiḥ chaṃdobhir devataiḥ(!) saha⟨ḥ⟩ ||

vidhiś ca maṃtrayaṃtrāṇāṃ tantre sminn abhidhīyate || 5 ||

nirguṇaḥ saguṇaś ceti sivo jñeyaḥ sanātanaḥ ||

nirguṇaḥ prakṛter anye⟨ḥ⟩ saguṇaḥ sakalaḥ smṛtaḥ || 6 || (fol. 1v1–5)

«End of the Śāradātilaka

tasmād abhūd akhiladeśikavāruṇeṃdraḥ

ṣaṭtarkasāgaravihāravinodaśīlaḥ ||

yasya trilokavitataṃ vijayābhidhānam

ācāryapaṃḍita iti prathayaṃti saṃtaḥ ||

tannaṃdane(!) di(!)śikadeśako [ʼ]bhūc

chrīkṛṣṇa ity a⟨niśayā⟩bhyuditaprabhāvaḥ ||

yatpādakāruṇyasudhābhiṣekā(!)

lakṣmīṃ parām aśnuvate kṛtārthāḥ ||

ācāryavidyāvibhavasya tasya

jātaḥ prabho<ref name="ftn3">difficult to do anvaya</ref> lakṣmaṇadeśikeṃdraḥ ||

vidyāsv aśeṣāsu kalāsu sarvvā-

sv api prathā(!) yo mahatīṃ prapede ||

ādāya sāram akhilaṃ nikhilāgamebhyaḥ

śrīśāradātilakanāma cakāra tantraṃ⟨ḥ⟩ ||

prājña[ḥ] sa eṣa paṭalair iha tattvasaṃkhyaiḥ

prītipradānaviṣaye viduṣāṃ cirāya ||

anādyaṃtā śambhor vapuṣi kalitārddhena vapuṣā

jagadrūpaṃ śaśvat sṛjatī(!) mahanīyām api ⟨ām api⟩ giraṃ ||

sadarthā sabdārthastara(!)bharaṇa(!)tā śaṃkaravadhū⟨ḥ⟩r

bhavadbhūtyai bhūyād bhavajanitadu[ḥ]khaughaśamanī ||    || (fol. 108v7–109r1)

«Beginning of the Daśāvatārastuti

ādāya vedān sakā(!)lā(!) samudrā(!)

nihatya taṃ sonmukham †ārudagraṃ† ||

dattā purā yena pitāmahāya

viṣṇuṃ tam ādyaṃ bhaja matsyarūpaṃ || (fol. 109r1–2)


«End of the Daśāvatārastuti

kṣīrāṃbudhau śeṣaviśeṣatalpe

śayānam aṃta[ḥ]smitaśodhi(!)vaktraṃ ||

utphullavaktrāṃbujam aṃbudābham

ādyaṃ bhū<ref name="ftn4">The reading is doubtful: possibly the similar syllable śru , which gives no sense.</ref>tānām asakṛt smarāmi || 12 ||

prīṇayed anayā stutyā jagannāthaṃ jaganmayaṃ ||

dharmārthakāmamokṣāṇām āptaye puruṣottama || 13 ||     || (fol. 109r10–11)


<references/>



«Colophon of the Śāradātilaka

iti śrīśāradātilake paṃcaviṃśati[ta]maḥ paṭalaḥ samāptaḥ || 25 ||     ||


«Colophon of the Daśāvatārastuti

iti daśāvatārastutiḥ ||     ||

iti śrīsamvat 1899 sāla samvat 1764 sāla samvat 963 sālamiti phālgunasudi 8 ro vvāmaṃyā daivajñajoga narasiṃnaṃ coyā saṃpūrṇa śubhaṃ || (fol. 109r11–12)

Microfilm Details

Reel No. A 189/4

Date of Filming 02-11-1971

Exposures 118

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 12-03-2012

Bibliography