A 189-7 Śāradātilaka

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 189/7
Title: Śāradātilaka
Dimensions: 23.5 x 11 cm x 224 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/7034
Remarks:


Reel No. A 189/7

Inventory No. 62231

Title Śāradātilaka

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Scribe Uduṃvara Śrīgiviṃda

Place of Deposit NAK

Accession No. 5/5034

Manuscript Features

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||

nirtyānandavapur nniraṃtaragalatpaṃcāśadarṇṇaiḥ kramād
vyāptaṃ yena carācarātmakam idaṃ śavdārtharūpaṃ jagat ||
śavdavrahama yadūcire sukṛtinaś caitanyam aṃtargataṃ
tad vo vyād aniśaṃ śaśāṃkasadanaṃ vācām adhīśaṃ mahaḥ | 1 | (fol. 1v1–3)

End

ādāya sāram akhilaṃ nikhilāgamebhya (!)
śrīśāradātilakanāma cakāra taṃtraṃ |
prātaḥ sa eṣa paṭalair iha tatvasaṃkhyaiḥ
prītipradānavidhaye viduṣāṃ cirāya ||

anādyaṃtā śaṃbhor vapuṣI kalitārddhena vapuṣā
jagadrūpaṃ śaśvar sṛjati mahanīyām api giraṃ
sadarthā śavdārthastanabharanatā śaṃkaravadhūr
bhavadbhūtyai bhūyād bhavajanitaduḥkhaughaśamanī || (fol. 224r4–8)

Colophon

iti śrīśāradātilake paṃcaviṃśaḥ paṭalaḥ ||    ||
śūbhaṃ || uduṃvaragoviṃdenālekhi ||…………..
………..|| saṃ. 1615 | kā. Va. 8 bhaumayuktāyā tithau || (fol. 224r8–10)

Microfilm Details

Reel No. A 189/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 29-03-2005