A 189-8 Śivatāṇḍavatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 189/8
Title: Śivatāṇḍavatantra
Dimensions: 27 x 12 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5096
Remarks:


Reel No. A 189/8

Inventory No. 66966

Title Śivanṛtyacarāṅka

Remarks

Author

Subject Śaiva Tantra

Language

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio: 1

Size 27.0 x 12.0 cm

Binding Hole(s)

Folios 33

Lines per Page 11-13

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Scribe Mukundadaivajña

Date of Copying ŚS 1696

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5096


Manuscript Features

Excerpts

«Beginning»


-/// śivanṛtye sthirāṃke navakoṣṭayaṃtravidhiprathamaḥ paṭala(!) || 1 || ||


śrīdaṣiṇa(!)mūrttir uvāca || ||


paṃcaviṃśati25koṣṭheṣu śṛṇuṣvāvahitā pṛ(!)ye ||


tṛtīye (3 cākṛtau) 22 devi ṣoḍaśe 16 tithi15saṃjñake || 1 ||


navame 9 〈〈ce〉〉 veṃdrasaṃjñe 14 ca vaśu(!)8saṃjñe dvitī2yake ||


mūcchanāyāṃ 21 nakha20mite paṃcaviṃśe 25 likhed budhaḥ || 2 ||


ekonaviṃśe 19 tridaśe 13 munau 7 ca prathame 1 raseḥ(!) 6 ||


paṃcame 5 tattva24saṃkhye tu dhṛtau 18 cāditya12saṃjñake || 3 || (fol. 2r1–4)



«End»


pūrvoktaiś cāṣṭagaṃdhais tu vilikhet prāṇavallabhe ||


dhārayen mastake bhadre mama tulyo [ʼ]pi jāyate || || 7 ||


karttā harttā svayaṃ devi jāyate mānavottamaḥ ||


idaṃ yaṃtra(!)dhirājaṃ tu mayā tubhyam udīritaṃ || 8 ||


tava snehād varārohe aprakāśya[ṃ] prakāśitaṃ ||

gopanīyaṃ prayatnena svayonṇīr(!) iva śu(!)ṃdarī(!) || 9 ||


iti yaṃtrādhirājaśivatulyayaṃtraḥ || || (fol. 33v8–10)


«Colophon»

iti śrīsarvvatantrottame narendraprayāṇe śrīdakṣiṇāmūrttipārvatīsaṃvāde śivanṛtye carāṃke ṣoḍaśakoṣṭhayaṃtravivaraṇaṃ nāma


caturddaśapa〈ṭ〉ṭalaḥ samātaṃ(!) śubhaṃ || || || ślokasaṃkhyā || ||


yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ lihitaṃ mayā ||


yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || ||


tailād rache(!) jalād reache(!)d rache(!) śī(!)ta(!)labaṃdhanaṃ ||


mu(!)rkhahaste na dātavyaṃ ye(!)vaṃ vadati pustakaṃ || ||


bhagnapṛṣṭi(!) kaṭīgrīvā urddhvadṛṣṭir adhomukhaṃ ||


kaṣṭena liṣi(!)taṃ yaṃtraṃ putravat pratipālayet || ||


śrī(saṃ)vat 1831 śrīśāke 1696 māse 9 tithau 4 vāre 5 nakṣatre 9 rāśau 4 yoge 1 etasmin sāvayave dine


tarṣāgālanāmadheyagrāme sthite varṣe śrīmukundadaivajñena likhitam idaṃ śivanṛtyanāmāṃkayaṃtrāvalī svārthaṃ


likhitaṃ(!) vā putrāya śikṣanā(!)rthaṃ śubhaṃ || ||


raśe(!) 6 aṃka9bhūpe 16 śake pauṣamāse

dine jīvasaṃjñe tithau gauri(!)putre ||

bhujaṃge r(!)kṣabhe yogaviṣkuṃbhasaṃjñe

liṣe(!)d aṃkayaṃtrāvalī śī(!)vanṛtye || ||


tarṣāgālanivāśi(!)naḥ dvijavaraḥ nāmnā mukundodyamī

tenedaṃ liṣi(!)taṃ atipriyatamaṃ prānādhikaṃ rakṣitaṃ ||

tailād ragnijalābhayāt piśunayād rachaṃ(!)ti ye ye narā(!)

te te me 〈〈‥〉〉 guruṇādhikaṃ pitudhikaṃ prāṇādhikaṃ taṃ bhaje || ||


rāma rāma rāma rāma sā(!)rasvatī prītir astu śrīś(!)vaṣṭhadevatāyai 〈〈namaḥ〉〉 samarppayrāmi śubhaṃ ||


vaś(!)vagnī vedā(!) śaśivāṇanaṃdā(!)

ṣaṭsaptanetrā navakoṣṭhakeṣu ||

prasūtikāle bhavane bhilī(‥)

(su)ṣe(!)na bhāryā praśanaṃtī (!) śi(!)ghram || (fol. 33v10–34r8)



Microfilm Details

Reel No. A 189/8

Date of Filming 02-11-1971

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r, 27v–28r

Catalogued by BK/RA

Date 23-05-2014

Bibliography