A 19-11 (1) Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 19/11
Title: Prabodhacandrodaya
Dimensions: 37 x 5 cm x 57 folios
Material: palm-leaf
Condition: unknown
Scripts: Maithili
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/173
Remarks:


Reel No. A 19-11

Inventory No. 53597

Title Prabodhacandrodaya

Author Śrīkṛṣṇamiśra

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete but damaged

Size 37 x 5 cm

Binding Hole one in centre

Folios 57

Lines per Folio 7

Foliation figures in the left margin of the verso

Scribe Vaṃśamaṇi

Date of Copying 17th century

Place of Deposit NAK

Accession No. 4-173

Manuscript Features

Fols. 21, 26-30 and 32-34 are broken in the right edge. Fol. 31 is missing.

Excerpts

Beginning

❖ oṃ namo stu tasmai tasyai ca ||

madhyāhnārkkamarīcikāsv iva payaḥpūro yad ajñānataḥ

khaṃ vāyur jjvalano jalaṃ kṣitir iti trailokyam unmīlati |

yat tatvaṃ viduṣāṃ nimīlati punaḥ sragbhogibhogopamaṃ

sāndrānandam upāsmahe ta〇d amalaṃ svātmāvabodhaṃ mahaḥ ||

api ca ||

atarnnāḍīniyamitamarullaṅghitabrahmarandhraṃ

svānte śāntipraṇayini samunmīladānandasāndram |

pratyagjyo〇tir jjayati yaminaḥ spaṣṭalālāṭanetra-

vyājavyaktīkṛtam iva jagadvyāpi candrārddhamauleḥ ||

nāndyante sūtradhāraḥ || ādiṣṭo smi etc. (fol. 1v1–4)

śrīmatā gopāladevena, yathā khalv asya sahajasuhṛdo rājñaḥ śrīkīrttivarmmadevasya digvijayavyāpārāntaritaparaṃ(!)brahmā[[nandarasai]]r asmābhiḥ samunmīlitavividhaviṣayarasadūṣitā ivātivāhitā divasāḥ, samprati kṛtakṛtyā eva vayaṃ, (fol. 2r2–4)

tad yat pūrvvam atrabhavadbhiḥ śrīkṛṣṇamiśraiḥ prabodhacandrodayaṃ nāma nāṭakaṃ nirmāya bhavataḥ samarppitam āsīt tad adya rājñaḥ śrīkīrttivarmaṇaḥ purastād abhinetavyaṃ bhavatā | (fol. 2v1–3)

End

viṣṇu°° puruṣam utthāpayantī uttiṣṭha vatsa kin te bhūyaḥ priyam upakaromi,

puru°° bhagavati, ataḥ param api kiṃ priyam a〇sti, yataḥ

praśāntārātim agamad vivekakṛtakṛtyatām |

nīrajaske sadānande pade cāhaṃ niveśitaḥ ||

tathāpy etad astu

parjjanyo smin jagati mahatīṃ vṛṣṭim iṣṭāṃ〇 vidhattāṃ

rājānaḥ kṣmāṃ galitavividhopaplavāṃ pālayantu |

tattvonmeṣopahatatamasas tvatprasādāt mahāntaḥ

saṃsārābdhiṃ viṣayamamatātaṅkapaṅkaṃ tarantu ||

iti niḥṣkrāntāḥ sarvve ṣaṣṭho ṅkaḥ || (fol. 57v2–5)

Colophon

samāptaṃ cedaṃ śrīkṛṣṇamiśraviracitaṃ prabodhacandrodayan nāma nāṭakaṃ || likhitaṃ śrīvaṃśamaṇinā nepāle || (fol. 45v1)

Microfilm Details

Reel No. A 19/11

Date of Filming 30-08-70

Exposures 62

Used Copy Hamburg

Type of Film negative

Remarks In microfilm, first appear seven folios of an incomplete commentary on the Prabodhacandrodaya (A 19/11a) together with some folios of this MS in disorder. Then this MS is orderly filmed complete preceded by the same index card.

Catalogued by DA

Date 25-10-2004