A 19-5 Deśīlakṣaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 19/5
Title: Deśīlakṣaṇa
Dimensions: 33 x 4 cm x 7 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 4/2258
Remarks: includes Prakῑrṇapatrāṇi

Reel No. A 19/5

Inventory No. 46092

Title [Deśīlakṣaṇa]

Remarks

Author

Subject Saṃgīta

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 41.5 x 6 cm

Binding Hole 1

Folios 7 (3+3+1)

Lines per Folio

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 4-2258

Manuscript Features

The scribe of the Deśīlakṣaṇa abruptly stops in the third line of fol. 3v. There is a table of contents of some saṇgīta text on three folis. The first folio of a Bharata’s Nāṭyaśāstra is also attached here, which covers five and half verse from the beginning, ending with ahaṃ vaḥ kathayiṣyāmi nikhilena tapodha.

Excerpts

Beginning

1) ❖ oṃ namaḥ sarvajñāya ||
punātu puṣkarākṣasya nābhihradakuśeśayaṃ |
antarvarttijagatkarttṛ sāmaudyamukharañ jagat ||
sajjanasya śiraṃ vaṃde prasannamukulopamāṃ |
yatra vāmātmakaṃ vastu dakṣiṇyam anugacchati ||
svastimān dharmmadevo sti kṛṣṇagopālakiṅkaraḥ |
nenedaṃ(!) kriyate deśyāṃ lakṣate yatra kāśubhaṃ || (fol. 1v1–3)

End

lambita ekatālī asau ca kṛtau reṭhi(?) bhumnir(!) iti vidyāvat prasiddhaḥ | nāsau nāṭye prayokta(vyā) anayāś(!) ca prakīrṇṇasūtrayor ggānam ekena yena kena cid rāgena karttavyā, anyathā śravanavairāsyaṃ(!) syāt || iti paribhāṣālakṣaṇam || pūrvvaṇādotyana(?) śarīraḥ śrutayo tha svarās tataḥ |
mantradvitrayam(!) asmāc ca syad(!) ata (fol. 3v2–3)

Microfilm Details

Reel No. A 19/5

Date of Filming 28-08-70

Exposures 11

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 18-10-2004