A 19-7 Anargharāghava

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 19/7
Title: Anargharāghava
Dimensions: 39 x 6.5 cm x 113 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1634
Remarks: by Murārimiśra


Reel No. A 19-7

Inventory No. 5089

Title Anargharāghava

Author Murārimiśra

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 39 x 6.5 cm

Binding Hole 1

Folios 113

Lines per Folio 5

Foliation figures in the left margin of the verso with śrīḥ

Place of Deposit NAK

Accession No. 1-1634

Manuscript Features

The first and last folios are missing.

Excerpts

Beginning

jito lokaḥ | tat kasya cid abhimatarasabhāvātiśayabhājaḥ prekṣaṇakasya prayogānujñayā nāṭyavedopādhyāyabahurūpāntevāsī madhyadeśīyaḥ sucarito nāma bharataputro ham anugṛhye yataḥ

prītir nnāma sadasyānāṃ priyā raṅgopajīvinaḥ |

jitvā tadapaharttā〇ram eṣa pratyāharāmi tām ||

ākāśe karṇaṃ datvā kiṃ brūtha vaideśiko bhavān asamagrapātraḥ katham evaṅvidhe karmmaṇi pragalbhata iti vihasya sapraśrayam añjaliṃ ba〇ddhvā hanta bhoḥ katham evam udīryyate | bhavadvidhānām ārādhanī vṛttir eva naḥ pātrāṇi samagrayiṣyati | (fol. 2r1–4)

End

tad idaṃ raghusiṃhānāṃ siṃhāsanam alaṅkuru |

rājanva〇ntaḥ pratanvantu mudam uttarakośalāḥ ||

rāmas tathā karoti | vasiṣṭhaḥ aindreṇābhiṣekena mantrapūrvvam abhiṣiñcati, anye coccāvacavācam abhiṣekan nāṭayitvā pañcāṅgacimbitabhūmayaḥ praṇamanti || m nepathye maṅgalagītikā nāndīvādyādi |

vasiṣṭhaḥ saharṣaṃ vatsa rāma saṃprati |

udaya〇d udayad dharmmaskandhe dhuraṃ tvayi bibhrati

kva nu paribhavau dṛṣṭādṛṣṭau prajāḥ paricinvate |

api khalu yathā jīvātmānaḥ prabhoḥ paramātmano

diśi diśi diśām aṣṭau nāthās tavaiva vibhīṣikāḥ ||

rāmo lajjate vibhī jānubhyāṃ praṇipatya (fol. 115v2–5)

Microfilm Details

Reel No. A 19/7

Date of Filming 30-08-70

Exposures 118

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 20-10-2004