A 191-2 Padārthādarśa, a commentary on the Śāradātilakatantra composed in ŚS 1550 (1628 AD)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 191/2
Title: Śāradātilaka
Dimensions: 39 x 10 cm x 342 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: ŚS 1694
Acc No.: NAK 4/140
Remarks:


Reel No. A 191/2

Inventory No. 62293

Title Padārthādarśa, a commentary on the Śāradātilakatantra composed in ŚS 1550 (1628 AD)

Remarks a commentary on the Śāradātilakatantra

Author Rāghava

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 39.0 x 10.0 cm

Binding Hole(s)

Folios 354

Lines per Page 7–8

Foliation figures on the verso; in the upper left-hand margin under the abbreviation śā. ṭi. also śā. ti. ṭī and in the lower right-hand margin under the word rāmaḥ

Scribe Viṣṇudatta

Date of Copying ŚS 1694

Place of Copying

King Kīrtti Vam

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/140

Manuscript Features

  • The date of the composing of the commentary is mentioned, at the end of the text, as SAM 1550. We assume that this should be Śaka era. The place of the composing of the commentary is mentioned as the Viśveśapurī.
  • The scribe of this text seems to be learned person since we notice very less scribal errors.
  • Fols. 2 and 91–93 are missing.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīkaṃṭhaṃ nijatāṃḍavapraṇavatāproddāmamododayaṃ

paśyaṃtyāḥ kutukādbhutapriyatayā saṃjātabhāvaṃ muhuḥ ||

mandāndolitadugdhasiṃdhulaharīlīlālasaṃ locana-

prāṃtālokanam ātanotu bhavatāṃ bhūtiṃ bhavanyāḥ śubhāṃ || 1 ||


saṃsevyamānam ṛṣibhiḥ sanakādimukhyair

yogaikyagamyam avaneśvaram ādibhūtaṃ ||

saṃsārahṛnnigamasāravicārasāraṃ

saure maho manasi me mudam ādadhātu || 2 ||


bhadrāya bhavatāṃ bhūyād bhāratībhaktibhāvitā ||

smṛter ujjṛṃbhate yasyā vāgvilāso ʼtidurllabhaḥ || 3 ||

śāradātilakaṃ taṃtre gurūṇām upadeśataḥ ||

padārthādarśaṭīkeyaṃ rāghaveṇa viracyate || 4 || (fol. 1v1–3)


End

piśunajanāṃtarmalinaḥ

parapuṃguṇasaṃtāpavimukhamatiḥ |

tatra mano na viṣīdati

dūṣaṇamātrāc ca yat tu virato ʼyaṃ | 9 |

kāyasthā iva vācakāḥ katicana prāyeṇa mūkā iva

śrotāras tv apare śukā iva pare sādhupralāpāḥ punaḥ |

graṃthe graṃthivimocanaikacaturā ye ko vidāḥ kobilaṃ

dvitrāste tadudīrtāvatanaye vijñāḥ punaḥ paṃcaśaḥ | 10 |


ākāśeṣuśarakṣamāparimite raudrābhidhe vatsare

pauṣe māsi site dale ravi tithau pakṣe ca sidhyanvite |

taṃtre ʼsmin sudhiyābhyadhāyi rucirā śrīrāgha[[ve]]ṇa sphuṭā

ṭīkā sadgu[[ru]]saṃpradāyavimalā viśveśapuryyām iyaṃ | | (fol. 358r4–358v1)


Colophon

iti śrīśāradātilakaṭīkāyāṃ satsaṃpradāyakṛtavyākhyāyāṃ padārthadarśābhikhyāyāṃ pa(!)caviṃśaḥ paṭalaḥ samāptaḥ | |

samāptaś cāyaṃ nibaṃdhaḥ

doṣaḥ saṃbhramato liper viracane jātaḥ kareṇākṣara-

bhraṃśo biṃduvisargarephapatanaṃ mātrāt payo jihmatā |

dṛṣṭvā kṣaṃtum ihārhataiḥ ta[[da]]khilaṃ saṃtaḥ samaṃtād yataḥ

kaṣṭenālaghunā paraṃ vilikhitaṃ varṇālivinyāsinā | 1 | ❁ |

śubhaṃ | |❁ |

abdhidravyarttubhūmiḥ pramita-avanidhṛkśālipatrasya śāke

mārttaṃḍe †māminī† me gatavatihimaragvāsare pi(trya)pakṣe |

bhūbhṛdhrīkīrttivammair abhimatam aniśaṃ viṣṇudattādyavipraiḥ

kṣipraṃ cālekhi pustaṃ budhavarasukhakṛcchāradāṭīppa[[ṇa]]syā | 1 |

namaḥ sveṣṭadevatāye(!) | | ❁ | śrī | ❁ | ❁ | ❁ | | ❁ | ❁ | ❁ | ❁ | ❁ | ❁ | ❁ | ❁ | ❁ | ❁ | ❁ | ❁ | ❁ | (fol. 358v2–5)

Microfilm Details

Reel No. A 191/2

Date of Filming 03-11-1971

Exposures 355

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA/RK

Date 19-03-2012

Bibliography