A 191-3 Śivārcanacandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 191/3
Title: Śivārcanacandrikā
Dimensions: 46.5 x 12.5 cm x 293 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: NS 852
Acc No.: NAK 1/183
Remarks:


Reel No. A 0191/03

Inventory No. 66676

Title Śivārcanacandrikā

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

On the cover-leaf is written: śrīśrīśrīmadvīramarddanasāhe urvīpateḥ pustakam idaṃ śivārcanacaṃdrikāyāḥ

missing fols. 13v-14r,

Script Devanagari

Material Paper

State incomplete, missing fol.13v-14r

Size 4605 x 12.5

Binding Hole(s)

Folios 293

Lines per Page 10

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/183

Manuscript Features

The text contains full of scribal errors. Apparent scribal errors below in the "Excerpt" is not quoted.

The scribe mentions the date of three different eras as follows: VS 5789, ŚS 9654 and NS 852. The first two are completely false dates. The last date (NS) seems rather correct. If we accept the last (NS) as a correct date, the VS will be 1789 and ŚS will be 1654.

Excerpts

Beginning

❖ oṁ namo gaṇeśāya namaḥ ||

śrīśaktibhyo namaḥ ||

oṁ namo guru(!)ve namaḥ ||

sadāśivāya namaḥ || ||

śrīma(!)taṃ siṃdurāṣyaṃ śaśiśakaladharaṃ baṃdhrūjīvābhibhāmaṃ

dānādriḥ sinkagaṃ(!)thaṃ smala(!)hī(!)la(!)kala(!)bhāl līlayā khelayaṃtaṃ ||

pratyūhadhvā(!)tabhānuṃ bda(!)thutarajaṭa(!)raṃ brahmavicī(!)śavaṃdyaṃ,

vaṃde siṃdūrapūrāṃ ga(!)rivarasutayā carcite guṃga(!)kuṃbhaṃ ||


vaṃde śaṃkarabhaṃka(!)rūṭagirijāvaktrāraviṃdamukhyaṃ (!)

tanayanīcalenībalasadṛkcaṃcaṇakāṃcitaṃ || (!)

maṃdasmeram avaṃdasiṃduśakalacchāyādṛṭhalanormiṣu (!)

preṃkhadbālam abākhelanavaran maṃdākinī śenavaraṃ || (!) (fol. 1v1–3)


End

saṃsārasāgara ghoraṃ, tatum icchati ye narāḥ

arcyatye devatās teṣāṃ, yotā etai mayā kṛtāḥ ||

eteṣveṃkaṃ samābhūtallokadvīpe metya ca |

tatra bhutkākhilān logān muktir atram avāpnuyāt |

sundarācāryyaśiṣyena śrīnivāsena dhīmatā ||

caṇḍikāyāṃ praṇītāyāṃ ṣaṭcatvāliṃśaprakāśakaḥ || || (fol. 292v5–6)


Colophon

iti śrīsundarācāryacaraṇadaviṃdadvadvāṃte vā śrīnivāsabhaṭṭena viracitāyāṃ

śrīśivārcanacaṃdrikāyāṃ saṭcatvāriṃśaḥ prakāśaḥ || ||

samāptā śivārcanacaṇḍikāḥ ||

yādṛṣṭa pustakaṃ dṛtvā tādṛṣṭa likhitaṃ mayā ||

yadi muddham amuddham vā mama doṣo na dīyate ||

yadakṣaraparabrahmamātrāhīnaṃ ca yad bhavet |

pūrṇaṃ bhavatu saṃpūrṇaṃ, kṣamyatāṃ parameśvarī ||

sahasrāparādhaṃ kṣamasva me lekhakasya || ||

śrīśāke samvatsare 9654 || śrīvikramasamvatsare 5789 || śrīkarisamvatsare 4833 śrīnepālasamvatsare 852 āṣāṭhaśuklacaturddaśī mūlanakṣatra aindrayoge caṃdravāsare saṃpūrṇam iti bhaktapattanasthāna lekhyate || (fol. 292v7–9)

Microfilm Details

Reel No. A 0191/03

Date of Filming 03-11-1971

Exposures 302

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 19-03-2012

Bibliography