A 196-10 to A 197-1 Śivatāṇḍavatantra with ṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 196/10
Title: Śivatāṇḍavatantra
Dimensions: 26 x 12.5 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/341
Remarks: w ṭīkā; A 1254/3

Reel No. A 196-10 to A 197-1

Inventory No. 66958

Title Śivatāṇḍavaṭīkā

Remarks

Author Nīlakaṇṭha

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 148a, no. 5507

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 12.5 cm

Binding Hole

Folios 66

Lines per Folio 10

Foliation

Date of Copying ŚS 1711

King Anūpasiṃha

Donor Anūpasiṃha

Place of Deposit NAK

Accession No. 1/341

Manuscript Features

Root text appears middle of the folio and the commentary above and below.

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ |

śrīdakṣiṇāmūrttir uvāca ||

atha deveśi vakṣāmi paramādbhutakāraṇaṃ ||
yan na kasyacid ākhyātaṃ tat te vakṣyāmi sāṃprataṃ || 1 ||

śṛṇuṣv ekamanā kāṃte mattamāṭaṃgagāmini ||
navyavastuparijñānaṃ pṛthak pṛthak yathā tayā(!) || 2 || (fol. 9v4–6)

Beginning of the commentary

|| śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||

śrīdakṣiṇāmūrttaye namaḥ ||

śrīdakṣiṇāmūrttigurūṃ praṇamya
tad īritaśrīśivatāṃḍavasthāṃ ||
yaṃtrāvalīm aṃkamayīṃ punas tāṃ
vyākurmahe sajjanaraṃjanāya || 1 || (fol. 1v1–2)

End of the root text

dhārayen mastake bhadre mama tulyo hi jāyate ||
karttā harttā svayaṃ pātā jāyate mānavottamaḥ || 65 ||

idaṃ yaṃtraṃ yaṃtrarājām idaṃ tubhyaṃ mayoditaṃ ||
gopanīyaṃ prayatnena svasvayonir iva pārvati || 66 ||

iti yaṃtrarājābhidaśīvasāmyapradaṃ yaṃtraṃ || 55 || (fol. 66v4–7)

End of the commentary

dṛk pūrṇāṣṭhisame ṭākendrasamaye māsy āśvine viṣṇume (!) ṭīkaiṣā paripūrṇatām upagatā karṇātyajaprītaye ||
ṣaṭtaṃtrīhṛdayapāraviṃdaravinā divyārtharatnākaranaiśyaṃ bho nidhimadareṇa (!) vihitā śrīnīlakaṃṭhe nayā || 20 || (fol. 66r8–10)

Sub-colophon of the root text

iti śrīmatsamastasāmantacūḍāmaṇimarīcimañjarīsamarcitapādapīṭhopāṃta(!)bhūminā śrīmahārājādhirājakarṇamahāśayasūnunā śrīmadrūpāsaṃ(!)hena preritasya padavākyapramānamaryādādhuraṃdharacaturthara(!)vaṃśāvataṃśagoviṃdasūrisūnor nīlakaṃṭhasya kṛtau śrīśivatāṃḍavayāṃkayaṃtravyākhyāne rūpārāmasajñe upā(!)dghātaḥ samāptaḥ || śubham astu || (fol. 9r2–5)

Colophon of the root text

iti śrīdakṣiṇāmūrttipāratīsaṃvāde sarvataṃtrottame nagendraprayāṇe śrīśīvatāṃḍavaṣoḍaśakoṣṭalekhanaprakārakathanaṃ nāma caturdaśaḥ paṭalaḥ samāptaḥ || 3 || śubham || (fol. 66v7–8)

Colophon of the commentary

iti śrīsamastasāmaṃtacūḍāmaṇīmarīcamaṃjarīsamarppitapādapīṭhopātemūbhinā śrīmahārājādhirājakarṇamahāśayasūnunā śrīmadanusiṃhena preritapadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsagoviṃdasūrisūno nīlakaṃṭhasya kṛto śrīśīvaāṃḍavīyāṃkayaṃtravyākhyāne ʼnūpārāmasaṃjñe ṣoḍaśakoṣṭhalekhanaprakārakathanaṃ nāma caturddaśaḥ paṭalaḥ samāpto (!) yaṃ ṭīkā śubhaṃ || śrīdakṣiṇāmūrttaye prītir astu || (fol. 66r10, v1–2, 9–10)

Microfilm Details

Reel No. A 196/10 to A 197/1

Date of Filming 07-11-1971

Exposures 27 + 50 = 77

Used Copy Kathmandu

Type of Film positive

Remarks A 196/10 = foll. 1–27r; A 197/1 = foll. 20v–66v

Catalogued by MS

Date 13-06-2008