A 196-6 Śrīmatottaratantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 196/6
Title: Śrīmatottaratantra
Dimensions: 42 x 17 cm x 263 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1893
Acc No.: NAK 2/279
Remarks:


Reel No. A 196-6 Inventory No. 68851

Title Śrīmatottaratantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 151b, no. 5649

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size cm

Folios 263

Lines per Folio 9

Foliation figures in middle right-hand margin under the word śrīrāma

Date of Copying SAM (VS) 1893

Place of Deposit NAK

Accession No. 2/279

Manuscript Features

Excerpts

Beginning

śrīgurūgaṇapataye namaḥ || ||

sarveṣāṃ tattvato vyāpī tattvārūḍha(!) svamāyayā

māyayāntarasaṃlīno(!) prakāśayati bhāskaraḥ ||

śrīmac candrapure ramye nānāratnavibhūṣite ||

nānā drumalatākīrṇṇe nānā pakṣīgaṇānvite ||

nānā rāvasamāyukte bahusvāpadasaṃkule ||

nānā drumalatākīrṇe nānā sevitasaṃkule ||

nānā puṣpara(!)tāyukte kumudotpalamaṃḍite ||

caṃpakāśokapadmādyaiḥ pāṭalāmallikārjunaiḥ || (fol. 1v1–4)

End

sarvvavighnavinirmuktaḥ sarvvaduḥkhavivarjitaḥ

sarvvadvaṃdvavihīnaś ca śatruto na bhayaṃ bhavet ||

sarvvakāmārthav(!) āpnoti sarvvasiddhiphalaṃ labhet |

pūjanāt tantrasārasya labhate śāśvataṃ padaṃ ||

trikālaṃ maṇḍalaṃ kṛtvā taṃtrasāraṃ prapūjayet ||

pūjanāt siddhim āpnoti tuṣyaṃti ca marīcayaḥ || || (fol. 263r3–5)

Colophon

|| iti śrīmatottare śrīkaṇṭhanāthāvatārite śrīcandradvīpavinirgate yoginīguhye vidyāpi(!)ṭhe śtīmatasāragarbhanirṇaye śrīcaturviṃśatisāhasrasaṃhitāyāṃ sārasamu[c]caye śrīmatottare paṃcaviṃśati(!)maḥ paṭalaḥ samāptaḥ || || śubham ||

yādṛśī (!) pusṭa(!)kaṃ dṛṣṭvā tādṛśī (!) likhitaṃ mayā ||

yadi śuddham aśuddham vā mama doṣo na dīyate || ||

samvat 1893 sāla āṣāḍha śudi 5 roºº. 3 taddine śrīśrīśrīmatottaramahāmaṃthāna (!) prathamapaṭala (!) saṃpūrṃaṃ || (fol. 263r6–9)

Microfilm Details

Reel No. A 196/6

Date of Filming 07-11-1971

Exposures 268

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-06-2008

Bibliography