A 197-3 Śrīmatottaratantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 197/3
Title: Śrīmatottaratantra
Dimensions: 34.5 x 10 cm x 32 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/218
Remarks: b Śrīkaṇṭhanātha, paṭalas 14-21; 60 folios?


Reel No. A 197/3

Inventory No. 68857

Title Śrīmatottaratantra

Remarks

Author Śrīkaṇṭhanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/218

Manuscript Features

Excerpts

Beginning

……………………….|||
……………śṛṇu vakṣāmi ye guṇāḥ |

mograjāṃigrajaṃ devi, parakāyapraveśanamḥ (!) |
pratimācāraṇaṃ caiva jalpāyanaṃ ca staṃbhanaṃ |

sphaṭenaṃ sailavṛkṣāṇāṃ (!) drumākṛṣṭijalaplavāṃ |
vividhāś caryyakarttāraṃ nābhicakraṃ padābhyaset |

cakram ādhārasṃjñaṃ tu dvādaśāraṃ sakarṇṇikaṃ |
śṛgāṭapūrasaṃyuktaṃ ojpūkasamanvitaṃ (!) |

vidyāpadasamāyuktaṃ pāṇavījaṃ tu madhyagaṃ |
jñānaśaktisamāyuktaṃ nādaviṃdukalānvitaṃ | (fol. 2r1–3)

End

prātar utthāya deveśi maitrī nirvvarttya paryyajñā
vandhanaṃ kṛtvā sthirakāyo mṛgājine |

prayaṃgirāṃ tataḥ kṛtvā dakṣIṇe guhyakālikā |
pārśvadūtīgaṃaṃ nyasya diśāsu vidiśāsu ca |

hṛdayādyamyaparyyantāṃ (!) nyased dūtīgaṇaṃ priya |
śavdarāśistrividyā ca tathā…………………………..||| (fol. 83v9–11)

Colophon

iti śrīmatottare śrīkaṃṭhanāthāvatārite śrīcaṃdradvīpavinirggate yoginīguhyavidyāpīṭhe vajragahvaroddhārasamastavidyānirṇṇayo nāma ekaviṃśatimaḥ paṭalaḥ || (fol. 83v5–6)

Microfilm Details

Reel No. A 197/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005