A 197-5 Śaktisaṅgamatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 197/5
Title: Śaktisaṅgamatantra
Dimensions: 31 x 13 cm x 199 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1089
Remarks:


Reel No. A 197/5

Inventory No. 59320

Title Śaktisaṅgamatantra

Remarks

Author Ṭoḍarānanda

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 4/1089

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīdevy uvāca

anādirūpa bhūteśa śaśiśekhara śaṃkara
devādhideva viśveśa viśvārādhya sureśvara

niraṃjana nirākāra nityānanda guṇākara
guṇātīta parasvāmin sarvātīta parātpara

tvattaḥ śrutaṃ jagatsarvaṃ sthāvaraṃ jaṃgamādikaṃ
śrutāni sarvataṃtrāṇI lakṣakoṭyarvudāni ca (fol. 1v1–3)

End

bhāvaṃ vinā maheśāni vrahmāpi durgatīṃ vrajet
bhāvanāvaśam āpanno bhāvayogī bhaven naraḥ

iti saṃkṣepetaḥ proktaṃ rahasyaṃ maparaṃ (!) śṛṇu
catvāriśatprabhedena vrahamarākṣasajātayaḥ

pūrvakrameṇa saṃsādhya duṣṭān etān vināśayet
gopanīyaṃ gopanīyaṃ gopanīaṃ punaḥ punaḥ

rahasyātirahasyaṃ ca rahasyātirahasyakaṃ
iti saṃkṣepetaḥ proktaṃ kim anyac chrotum icchasi (fol. 179r10, v10, 177r1–2)

Colophon

iti śrīmadakṣobhyamahogratārāsamvāde tārāsūkte vrahamajātivarṇane daśamaḥ paṭalaḥ śaradi apani paṃcāṅkendge īṣa śūbhre ahi tithi gurū pāre śakti saṃgākhyataṃtraṃ vilikhatya śūbhamaṃ vedvāś dhanāyaṃ suviñair anativipulavudhir ṭōḍarānandasaṃjñaḥ śubham astu śāṃtir astu lekhakapāṭhakayo (!) bhavyaṃ bhūyāstām samāptaḥ (fol. 177r2–4)

Microfilm Details

Reel No. A 197/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 19-03-2005