A 198-10 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 198/10
Title: Ṣoḍaśanityātantra
Dimensions: 33 x 8 cm x 180 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4653
Remarks:

Reel No. A 198-10

Title Ṣoḍaśanityātantra, aka Tantrarājatantra, Kādimatatantra

Author Śaṅkara (according to the colophon)

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 8.0 cm

Binding Hole

Folios 180

Lines per Folio 7

Foliation figures in the right margin of the verso

Scribe Sadanantasiṃha

Donor Śrīcakrarāja

Place of Deposite NAK

Accession No. 5-4653

Manuscript Features

The manuscript abounds in marginal corrections, made by a later hand.

The last five folios contain a table of contents.

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya ||

anādyante parādhīnaḥ svādhīnabhuvanatrayaḥ |
jayaty avirato vyāptaviśvaḥ kālo vināyakaḥ || 1 ||
bhagavan sarvvatantrāṇi bhavatoktāni me puḥ(!) ||
nityānāṃ ṣoḍaśānāñ ca navatantrāṇi kṛtsnaśaḥ || 2 ||
teṣām anyonyasāpekṣāj jāyate mativibhramaḥ |
tasmāt tu nirapekṣyaṃ me tantraṃ tāsām vada prabho || 3 ||
śṛṇu kādimataṃ tantraṃ pūrvvam anyonya(!)pekṣayā |
gopyaṃ sarvvaprayatnena gopanaṃ tantracoditaṃ || 4 ||
kathaṃ kādimataṃ nāmnā tan me brūhi maheśvara |
kādiḥ kālīti śaktī staḥ purā tan⟪ta(!) tvataḥ(!) śrutaṃ⟫[[traṃ na tan mayā || 4(!) pā(!)]]
prokte tantre kādikālīmatākhye tena nāmataḥ |
śṛṇu tat sarvvatantrāṇāṃ rājaṃ(!) taṃ sarvvasiddhidaṃ || 6 ||
kādisaṃjñā bhaved(!)rūpā sā śaktiḥ sarvvasiddhaye |
tantram maduktaṃ bhuvane navanāthair akalpayet(!) || 7 ||
tayā tair bhuvane tantraṃ kalpe kalpe vijṛmbhate |
avasāneṣu kalpānāṃ sā taiḥ sārddhaṃ vrajec ca māṃ || 8 ||
ādye tantrāvatārādi dvitīye nāthamaṇḍalaṃ |
vidyoddhāraṃ tṛtīye syāl lalitārccā tato dvayo(!) || 9 ||
naimittikaṃ tathā kāmyam arccanaṃ ṣaṣṭhake bhavet |
kāmeśvarī saptamake parato bhagamālinī || 10 || (fol. 1v1-7)


«Sub-Colophons»

iti ṣoḍaśanityātantre kādimate nāmapārāyaṇaḥ prathamaḥ paṭalaḥ || 1 || || (fol. 6v1)

iti ṣoḍaśanityātantreṣu kādimate dvitīyaḥ paṭalaḥ || 2 || (fol. 11v2)

iti ṣoḍaśanityātantre kādimate tṛtīyaḥ paṭalaḥ || 3 || (fol. 16v4)

iti ṣoḍaśanityātantre kādimate caturthaḥ paṭalaḥ || 4 || (fol. 21v3)

iti ṣoḍaśanityātantre kādimate paṃcamaḥ paṭalaḥ || 5 || || (fol. 26v3)

iti ṣoḍaśanityātantre kādimate ṣaṣṭhaḥ paṭalaḥ || 6 || (fol. 31v2-3)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate saptamaḥ paṭalaḥ || 7 || (fol. 36v1)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate ṣṭamaḥ paṭalaḥ || 8 || (fol. 41v3)

iti ṣoḍaśanityātantreṣu śrīkādimate navamaḥ paṭalaḥ || 9 || (fol. 46r7)

iti ṣoḍaśanityātantre śrīkādimate daśamaḥ paṭalaḥ || 10 || (fol. 51r6-7)

etc. etc.


End

pūrvvoktaṃ dvādaśās tasya madhye kṛtvā yathāvidhi |
yoniṃ tanmadhyato devīṃ lalitāṃ pṛṣṭhato guruṃ || 92 ||
pārśvayor āyudhāny aṣṭau koṇeṣu paritaḥ kramāt |
kāmeśvaryyādikās tisras tadbahir dvādaśasv api || 93 ||
dvādaśānyā yajet tatra nityāvidyābhir eva ca ||
tan nāma vidyābhir vvā tāṃ pūjayet sārghyakalpanaṃ || 94 ||
saṃdhyātrayaṃ ṣaṣṭisaṃkhyaṃ yajet taddinavidyayā |
nānyat kṛtyaṃ bhavet tasya nityanaimittikādibhiḥ || 95 ||
tanmadhye navayoniṃ vā vidhāyātra svaśaktibhiḥ |
pūjayet prāgvad ubhayaprakārād ekayogataḥ || 96 ||
yāvajjīvaṃ vidhis tv eṣa gaditaḥ siddhaye sadā |
siddhānām api sarvveṣāṃ yenāsau svātmavān abhūt || 97 ||
samastam etat tantran te kathitaṃ parameśvari |
yat parāmarśato bhāvas tv āvayor aikyam aśnute || 98 ||
na dadyāt tantram etat tu nābhaktāya kadā cana |
nāśiṣyāya na daṃbhāya ne(!) cchannānayaśīline || 99 ||
nāyācite nāstikāya na lubdhāya na manine |
na yāya(!) na ya(!) cittāya nādakṣāya na bhedine ||100 ||
yas tantram etat sakalaṃ nityāvidyās tu ṣoḍaśaḥ |
śaktyā saṃgṛhya vidhivad bhajate sa madaṃśakaḥ || 101 ||
śivatatvamayī vyāptir iti samyak samīritā |
asyā niṣkālanāc citte tat tatvaṃ svātmasāt kṛtaṃ || 103 || (fol. 174v2-175r3)


Colophon

iti ṣoḍaśanityātantreṣu śrīkādimate svātmakathanaṃ nāma taṃtrarājaṃ ṣaṭtriṃśatitamaṃ palaṃ(!) samāptaṃ || 36 || śrīcakrarājasya || śrīūrddhvāmnāyaprītir astu || || gaurīpadāmbujavi(lo)bhitacittavṛttiḥ prāṇād api priyatamaṃ hitakāmyayā ca |

śrīśaṅkarasya vihitaṃ khalu bhaktibhāvāt śrītantrarājam alikhat sadanantasiṃhaḥ || || īśvara uvāca

anopāmakule nādaṃ jñānaṃ nādāt parāt paraṃ |
śivo haṃ sevyate nādaṃ yoginām api durllabhaṃ ||
narāṇāṃ dhyāyate devā devānāṃ dhyāyate śivaṃ |
śivo haṃ dhyāyate nādaṃ tasya nādaṃ namo stu te ||
nādaṃ ca sa paraṃ brahma viṣṇurudraparāt paraṃ || || śrībhavānīśaṅkaraprītir astu || || (fol. 175r3-7)

Microfilm Details

Reel No. A 198/10

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 02-07-2008