A 198-1 Śaktisaṅgamatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 198/1
Title: Śaktisaṅgamatantra
Dimensions: 32 x 17 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/225
Remarks: 1. khaṇḍa

Reel No. A 198-1

Title Śaktisaṅgamatantra

Remarks 1. khaṇḍa

Subject Tantra

Language Sanskrit

Reference BSP 4.2 p 147ff

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32 x 17 cm

Binding Hole

Folios 46

Lines per Folio 13

Foliation figures in the upper right and in the lower left corners; in the right with the syllables śa taṃ, in the left rāma

Place of Deposite NAK

Accession No. 1-225

Manuscript Features

Excerpts

Beginning

śrī++++++ || śrīgurucaraṇ++++ namaḥ || devy uvāca ||
anādirūpa bhūteśa śaśiśekhara śaṃkara //
devādhideva viśveśa viśvārādhya sureśvara
niraṃjana nirākāra nityānaṃda guṇākara ||
guṇātīta paraśvāmi(!) sarvātīta parāt para ||
tvatta śrutaṃ jagat sarvaṃ sthāvaraṃ jaṃgamādikaṃ ||
śrutāni sarvataṃtrāṇi lakṣakoṭyarbudāni ca ||
taṃtrāṇi (cā)dikaṃ deva rājarājeśvara prabho ||
taṃtrarājaḥ śrutā deva nānābhedāś ca saṃśrutāḥ ||
rasāyanaṃ śrutaṃ deva siddhayo vividhāḥ śrutāḥ ||
śaktisaṃgamanāmānaṃ taṃtrarājottamottamaṃ ||
sūcitaṃ deva deveśa maṃtrasiddhyabhidhāgame ||
na mahyaṃ kathitaṃ deva saṃśayaṃ chedaya prabho ||
catuḥkhaṃḍena saṃyuktaṃ sarvasārottamottamaṃ ||
taṃtraṃ kaghaya(!) deveśa saṃpradāyakramāgataṃ ||
samagraṃ taṃtrarājendra(!) sāpekṣarahitaṃ prabho ||
saṃpradāyaprabhraṣṭānā(!) mārgasaṃdarśakārakaṃ ||
kalau siddhipradaṃ taṃtra(!) kathayasva prabho mama ||
śiva uvāca ||
taṃtrarājaḥ pūrvam uktaṃ(!) khaṃḍāṣṭakasamujvalaḥ ||
pūrvārddham uttarārddhaṃ ca sārddhadvayasamanvitaṃ(!) ||
pūrvārddha(!) kādisaṃjñaṃ tu dvitīyaṃ hādisaṃjñakaṃ ||
kādau tu vedakhaṃḍāni hādāv api catuṣṭayaṃ ||
pratikhaṃḍe maheśāni trisahasraṃ ca ṣaṭśataṃ ||
pratyadhyāyaṃ śataṃ ślokāḥ ṣaṭtriṃśat paṭalāni ca || (fol. 1v1-8)


«Sub-Colophons:»

iti śrīmahād(!)akṣyobhyamahogrāsaṃvāde śaktiśaṃgamataṃtrarāje prathamapaṭalaḥ || 1 || (fol. 4r7-8)

iti śrīmadakṣobhyatārāsamvāde śaktisaṃgamataṃtrarāje dvitīyapaṭalaḥ || 2 || (fol. 7v4-5)

iti śrīśaktisaṅgamataṃtre uttarakerale aṣṭāṣṭakanirūpaṇan nāma tṛtīyaḥ paṭalaḥ || 3 || (fol. 11r10-11)

iti śrīmadakṣobhyamahogratārāsaṃvāde śaktisaṃgamataṃtrarāje pātranirṇayakathanan nāmaś(!) caturthapaṭalaḥ || 4 || (fol. 15v8)

iti śrīmadakṣobhyatārāsaṃvāde ⁅śaktisaṃ]++++++++++ || 5 || (fol. 18r12)

iti śrīmadakṣobhyamahograsaṃvāde nāma vivaraṇaṃ nāma ṣaṣṭhaḥ paṭalaḥ || 6 || (fol. 22v9)

iti śrimadakṣobhyamahogrāsaṃvāde kādidīkṣāvivaraṇaṃ nāma saptamaḥ paṭalaḥ || 7 || (fol. 24r13-14)

iti śrīmadakṣobhyamahogrāsamvāde śaktisaṃgamatagha(!)rāje pradoṣavidhināmāṣṭamaḥ paṭalaḥ || 8 || (fol. 27r2)

iti śrīmadakṣobhyamahogratārāsaṃvāde śaktisaṃgamataṃtre siddhamatarahasye navamapaṭalaḥ || 9 || (fol. 29v2)

iti śrīmadakṣobhyamahogrāsamvāde śaktisaṃgatantre siddhamatarahasyamerukathane daśamaḥ paṭalaḥ || 10 || (fol. 31r12-13)

etc. etc.


End

nyāsān vidhāya taddehe tataḥ sāvṛttidevatāṃ ||
mūladevī(!) ca saṃpūjya saugandhyatailayogataḥ ||
tasyā(!) pādau ca prakṣālya svamaste(!) tailalāpanaṃ ||
tataḥ keśe tatpadānāṃ mārjanaṃ prokṣaṇaṃ caret ||
mūlaṃ japet tato devi trailokyavijayī bhavet ||
jalena pāda(!) prakṣālya snānan tajjalataś caret ||
trailokyavijayī bhūyān nātra kāryād(!) vicāraṇā ||
tasyā mukhaṃ samālokya japāt(!) trailokyanāyakaḥ ||
tasyā haste karan datvā jjapāt(!) trailokyasiddhibhāk ||
tithisiddhi(!) pīṭhasiddhi(!) japasiddhiś ca ṣaṭ śivā ||
sthitisiddhis tathā dravyā(!) prāptasiddhādikaṃ bhavet ||
ādyaṃ yāmaṃ ṣaṭghaṭikāṃ tyaktvāt(!) saṃpūrvasaṃkhyakaḥ ||
nāḍīcatuṣṭaye devi nāḍīyugme pi madhyake ||
kāmadhenusamāyogo brahmāṇḍasiddhidāyakaḥ ||
gopanīyaṃ gopanīyaṃ gopanīyaṃ svayonivat |
iti saṃkṣepataḥ proktaṃ kim anyac chrotum icchasi || ||
śrīdevy uvāca ||
deveśa śrotum icchāmi yogaś(!)citāmaṇi(!)prabhaṃ || ||
śrīśiva uvāca ||
cintāmaṇiṃ sparśamaṇiṃ dvayaṃ śṛṇu maheśvari //
bālām ānīya cārvaṅgī(!) saṃsodhya nāsajālataḥ ||
muccapīṭhan tu saṃsthāpya yoniṃ mukhagatāñ caret ||
mukhena copya saṃjapya pravikāśya prayatnataḥ ||
tatra tvaṃ vilihan devi jayāciṃtāmaṇir bhavet ||
bālām ānīya capalāṃ maithunānandamānasāṃ ||
yonicakraṃ svaliṃgan tu saṃkocadravyalepakaḥ ||
likhitvā viparītān tā(!) japa(!) kuryād adha[[ḥ]] śive ||
yoniṃ sarvāntasvamukhe pūrvavat kramam ācaret ||
tattatve lihanād eva mukhād urccāte(!) ca yet(!) ||<ref name="ftn1">pāda b is unmetrical</ref>
tad eva satyaṃ bhavati prokta sparśa kim īcchasi(!) || (fol. 45v10-45r7)


Colophon

iti śrīmadakṣobhyatārāsaṃvāde śaktisaṃṅgama(!)tantrarāja prathamakhaṇḍakāmadhenvādiyoge viṃśaḥ paṭalaḥ samāptaḥ || 20 || śubham || || samāptaṃ śubham || (fol. 46r7-9)

Microfilm Details

Reel No. A 198/1

Date of Filming 07-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 12-05-2008


<references/>