A 198-2 Śaktisaṅgamatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 198/2
Title: Śaktisaṅgamatantra
Dimensions: 36.5 x 10.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/225
Remarks: 1. khaṇḍa

Reel No. A 198-2

Title Śaktisaṅgamatantra

Remarks 1. khaṇḍa

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.5 x 10.5 cm

Binding Hole

Folios 34

Lines per Folio 17

Foliation figures in the upper left and lower right margins of the verso

Place of Deposite NAK

Accession No. 1/225

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ śrīguruśrīdakṣiṇāmūrttaye namaḥ ||
[[śrīparvaty uvāca]]
anādirūpa bhūteśa śaśisekhara śaṃkara |
devādhideva viśveśa viśvārādhya sureśvara | 1 |
niraṃjana nirākāra nityānaṃda guṇākara |
guṇātīta para(!)svāmin sarvātīta parāt para | 2 |
tvattaḥ śrutaṃ jagat sarvaṃ sthāvaraṃ jaṃgamādikaṃ |
śrutāni sarvataṃtrāṇi lakṣakoṭyarbudāni ca | 3 |
taṃtrārṇvādikaṃ deva rājarājeśvara prabho |
taṃtrarājaḥ śruto deva nānābhedāś ca saṃśrutāḥ | 4 |
rasāyanaṃ śrutaṃ deva siddhayo vividhāḥ śrutāḥ |
śaktisaṃgamanāmānaṃ taṃtrarājottamottamaṃ | 5 |
sūcitaṃ deva deveśa maṃtrasiddhyabhidhāgame |
na mahyaṃ kathitaṃ deva saṃśayaṃ cheda(!) me prabho | 6 |
catuḥkhaṃḍena saṃyuktaṃ sarvasārottamottamaṃ |
taṃtraṃ kathaya deveśa saṃpradāyakramāgataṃ | 7 |
samagraṃ taṃtrarājendraṃ sāpekṣarahitaṃ prabho |
saṃpradāyaprabhraṣṭānāṃ mārgasaṃdarśakārakaṃ | 8 |
kalau siddhipradaṃ taṃtraṃ kathayasva mama prabho ||
śrīśiva uvāca ||
taṃtrarājaṃ pūrvam uktaṃ khaṃḍāṣṭakasamujvalaṃ | 9 |
pūrvārdham uktaṃ deveśi sārdhadvayasamanvitaṃ |
pūrvārddhaṃ kādisaṃjñaṃ tu dvitīyaṃ hādisaṃjñakaṃ | 10 ||
‥dau tu veda khaṃḍādi hādāv api catuṣṭayaṃ |
pratikhaṃḍe maheśāniḥ(!) trisahasaraṃ ca ṣaṭśataṃ | 11 |
pra[[tya]]dhyāyaṃ śataṃ ślokaṃ ṣaḍviṃśat paṭalāni ca | (fol. 1v1-7)


«Sub-Colophons:»

iti śrīmadakṣobhyamahogratārāsaṃvāde śaktisaṃgamataṃtrarāje prathamaḥ paṭalaḥ || 1 || (fol. 4r4)

iti śrīmadakṣobhyatā⟪smṛtaṃ⟫rāsaṃvāde śaktisaṃgamataṃtre dvitīyaḥ paṭalaḥ || 2 || (fol. 6v6-7)

iti śrīśaktisaṃgamataṃtre uttarakeralaaṣṭāṣṭakanirūpaṇaṃ nāma tṛtīyaḥ paṭalaḥ || || 3 || || (9r5-6)

iti śrīmadakṣobhyamahograsaṃvāde śaktisaṃgamataṃtrarāje pātranirṇayakathanaṃ nāma caturthaḥ paṭalaḥ || 4 || (fol. 12r11-12)

iti śaktisaṃgame paṃcamaḥ paṭalaḥ 5 (fol. 14r5)<ref name="ftn1">this colophon is added in the lower margin</ref>

iti śrīmadakṣobhyamahogratārāsaṃvāde nāmavivaraṇaṃ ṣaṣṭhaḥ paṭalaḥ || || 6 || || (fol. 17r13)

iti śrīmade(!)kṣobhyamahograsaṃvāde kādidīkṣāvivaraṇaṃ nāma saptamaḥ paṭalaḥ || || 7 || (fol. 18v1)

iti śrīmadakṣobhyamahogratārasaṃvāde śaktisaṃgamataṃtrarāje pradoṣavidhir nnāmāṣṭamaḥ paṭalaḥ || 8 || (fol. 20r12)

iti śrīmadakṣobhyamahogratārāsaṃvāde śaktisaṃgamataṃtrarāje siddhamatarahasye navamaḥ paṭalaḥ || || 9 || (fol. 22r5)

iti śrīmadakṣobhyamahograsaṃvāde śaktitaṃtramate siddhamatarahasye merukathanaṃ nāma daśamaḥ paṭalaḥ || 10 || || (fol. 23v2)

etc. etc.


End

nyāsān vidhāya taddehe tataḥ sāvṛtidevatāṃ |
mūladevīṃ ca saṃpūjya saugaṃdhyatailayogataḥ |
tasyāḥ pādau ca prakṣālya svahaste tailalāpanaṃ |
tataḥ keśais tatpadānāṃ mārjanaṃ prokṣaṇaṃ caret |
mūlaṃ japet tato devi trailokyavijayī bhavet |
jalena pādau prakṣālya snānaṃ tajjalataś caret |
trailokyavijayī bhūyān nātra kāryā vicāraṇā |
yasyā mukhaṃ samālokya japā(!) trailokyanāyakaḥ |
tasyā haste karaṃ datvā japāt trailokyasiddhibhāk |
tithisiddhiḥ pīṭhasiddhir japasiddhiś ca ṣaṭśivāḥ ||48 ||
sthitisiddhis tathā dravyaprāptisiddhyādikaṃ bhavet |
ādyaṃ yāmaṃ ṣaṭghaṭikāṃ tyaktāṃtyaṃ pūrvasaṃkhyakaṃ |
nāḍīcatuṣṭayaṃ devi nāḍīyugme pi madhyake |
kāmadhenusamo yogo brahmāṇḍasiddhidāyakaḥ | 50 |
gopanīya 3 svayonivat |
iti saṃkṣepataḥ proktaṃ kim anyac chrotum icchasi | 51 ||
śrīdevy uvāca ||
deveśa śrotum icchāmi yogacintāmaṇiprabhaṃ |
śrīśiva uvāca ||
cintāmaṇiṃ sparśamaṇiṃ dvayaṃ śṛṇu maheśvari | 52 |
bālām ānīya cārvaṃgīṃ saṃśodhya nyāsajālataḥ |
uccapīṭhe tu saṃsthāpya yoniṃ mukhagatāṃ caret | 3 |
mukhena coṣya saṃjapya pravikāśya prayatnataḥ |
tatra tvaṃ vilihed devi japāc cintāmaṇir bhavet | 4 |
bālām ānīya capalāṃ maithunānandamānasāṃ |
yonau cakraṃ svaliṃgaṃ tu saṃkocadravyalepanaḥ | 5 |
likhitvā viparītāṃtāṃ japaṃ kuryād adhaḥ śive |
yoni sarvā‥ svamukhe pūrvavat kramam ācaret |
tattatvalihanād eva mukhād uccāryate ca yat |
tad eva satyaṃ bhavati prokta sparśa(!) kim īcchasi(!) | 57 || || (fol. 34r9-16)


Colophon

iti śrīmadakṣobhyatārāsaṃvāde śaktisaṃgamataṃtrarāje prathamakhaṇḍe kāmadhenvādiyogo nāma ekaviṃśatiḥ paṭalaḥ || || 21 || prathamakhaṇḍaṃ saṃpūrṇaṃ ||

karakṛtam aparādhaṃ kṣaṃtum arhantu saṃtaḥ | <ref name="ftn2">pāda b is unmetrical</ref>

viśuddhacintair vibudhaiḥ śodhanīyaṃ prayatnataḥ || śrīr astu (fol. 34r16-17)

[[ śaktisaṃgamataṃtrarājaṃ ||

33 prathamakhaṃḍaṃ saṃpūrṇaṃ ]] <ref name="ftn3">Later additions by two different hands on fol. 34v. </ref> <references/>

Microfilm Details

Reel No. A 198/2

Date of Filming 07-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 17-16-2008


<references/>