A 198-3 Śaktisaṅgamatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 198/3
Title: Śaktisaṅgamatantra
Dimensions: 29 x 11.5 cm x 82 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/225
Remarks: 1. khaṇḍa

Reel No.: A198/3

Title Śaktisaṅgamatantra

Remarks 1. khaṇḍa

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29 x 11.5 cm

Binding Hole

Folios 82

Lines per Folio 9

Foliation figures in the lower right margin under the word rāma

Place of Deposite NAK

Accession No. 1-225

Manuscript Features

The script, which is Devanagari, shows strong influences of Newari script. The overall impression is that of Newari. However, on a closer look, most individual akṣaras have their Devanagari form.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||
śrīgurucaraṇakamalebhyo namaḥ || ||
devy uvāca ||
anādirūpa bhūteśa śaśisekhara śaṃkara |
devādhideva de(!) viśveśa viśvārādhya sureśvara |
niraṃjana nirākāra nityānanda guṇākara ||
guṇātīta parasvāmī(!) sarvātīta parāt para ||
tvata(!) śrutaṃ jagat sarvvaṃ sthāvaraṃ jaṃgamādikaṃ ||
śrutāni sarvvantaṃtrāṇi lakṣakoṭyarbudāni ca ||
taṃtrārṇṇavādikaṃ deva rājarājeśvara prabho |
taṃtrarājaḥ śrutā deva nānābhedāś ca saṃśrutāḥ |
rasāyanaṃ śrutaṃ deva siddayo vividhāḥ śrutāḥ ||
śaktisaṃgamanāmānaṃ taṃtrarājottamottamaṃ ||
sūcitaṃ devadeveśa maṃtrasiddhyabhidhāgame ||
na mahyaṃ kathitaṃ deva saṃśayaṃ chedaya prabho ||
saṃpradāyaprabhraṣṭānāṃ mārggasaṃdarśakārakaṃ ||
kalau siddhipradartatra(!) kathayasva prabho mama || ||
śiva uvāca ||
taṃtrarāja(!) pūrvvam uktaṃḥ(!) khaṇḍāṣṭakasamujvalaḥ |
pūrvo rce(!) muktā(!) rājarṣa(!) ca sārddhadvayasamanvitaḥ |
pūrvvārdhakādisaṃjñaṃ tu dvitīyaṃ hādikaṃ(!)jñakaṃ |
kādau tu vedā(!) khaṇḍāni hādāv api catuṣṭayaṃ ||
pratikhaṇḍe maheśāni trisahasraṃ ca ṣaṭśataṃ || (fol. 1v1-8)


«Sub-Colophons:»

iti śrīmadakṣobhyamahogratārāsaṃvāde śaktisaṃgamataṃtrarāme(!) prathamaḥ paṭala || 1 || (fol. 7r2-3)

iti śrīmadakṣobhyatārāsaṃvāde śaktisaṃgamataṃtre dvitīyaḥ paṭala || 2 || (fol. 13r7-8)

iti śrīśaktisaṃgamatraṃtre(!) uttarakerale aṣṭāka(!)nirūpaṃṇaṃ(!) nāma tṛtīyaḥ paṭalaḥ || 3 || (fol. 19v3-4)

iti śrīmadakṣobhyamahogratārāsaṃvāde śaktisaṃgamataṃtrarāje pātranirṇayakathanaṃ nāma caturthaḥ || 4 || (fol. 27v3-4)

iti śrīmadakṣobhyamahogrāsaṃvāde nāmavivaraṇaṃ nāma ṣaṣṭhamaḥ paṭalaḥ || 6 || (fol. 40r9)<ref name="ftn1">The colophon of the 5th chapter is missing.</ref>

iti śrīmadakṣobhyamahogratārāsaṃvāde kādidīkṣāvivaraṇaṃ nāma saptamaḥ paṭalaḥ || 7 || (fol. 43v1)

iti śrīmadakṣobhyamahogrāsaṃvāde śaktisaṃgamataṃtrarāje pradoṣavidhir nāmāṣṭamapaṭalaḥ || 8 || (fol. 48v2-3)

iti śrīmadakṣobhyamahogratārāsaṃvāde śaktisaṃgamataṃtre siddhamatarahasye navamaḥ paṭala || 9 || (fol. 53r2-3)

iti śrīmadkṣobhyamahogratārāsaṃvāde śaktisaṃgamataṃtre siddhamatarahasye merukathane daśamaḥ paṭalaḥ || 10 || (fol. 56v2-3)

etc. etc.


End

nyāsān vidhāya taddehe tataḥ sāvṛttidevatāṃ |
mūladevī(!) ca saṃpūjya saugaṃdhyatailayogataḥ |
tasyāḥ pādau ca prakṣālyā svahastatailalāpanaṃ(!) ||
tataḥ keśais tatpadānāṃ mārjanaṃ prokṣaṇaṃ caret ||
mūlaṃ japet tato devi trailokyavijayī bhavet ||
jalena pādau prakṣālya snānaṃ tajjalataś caret ||
trailokyavijayī bhūyān nātra kāryyā vicāraṇāt(!) ||
tasyā mukhaṃ samālokya japā(!) trailokyanāyakaḥ |
tasyā haste karaṃ datvā japā(!) trailokyasiddhibhāk |
tithisiddhiḥ pīṭhasiddhir japasiddhiś ca ṣaṭśivāḥ |
sthitisiddhis tathā dravyaprāptisiddhyādikaṃ bhavet
ādyaṃ pāmaṃ(!) ṣaṭghaṭikāṃ tyaktvāṃtyaṃ pūrvvasaṃkhyakaṃ ||
nāḍīcatuṣṭaye devi nāḍīyugme pi madhyake |
kāmadhenusamo yogo brahmāṇḍasiddhidāyakaḥ |
gopanīyaṃ gopanīyaṃ gopanīyaṃ svayonivat ||
iti saṃkṣepataḥ proktaṃ kim anyāc(!) chrotum icchasi || ||
devy uvāca ||
deveśa śrotum icchāmi yogaṃ cintāmaṇiprabhaṃ || ||
śiva uvāca || ||
cintāmaṇiṃ sparśamaṇiṃ dvayaṃ śṛṇu maheśvari ||
bālām ānīya cārvaṃgīṃ saṃsodhya nyāsajālataḥ |
uccapīṭhe tu saṃsthāpya yoniṃ mukhagatāṃ caret ||
mukhena voṣya saṃjapya pravikāśya prayatnataḥ |
tatra tvaṃ vilihan devi japārccitā(!)maṇir bhave(!)
bālām capalā(!) maithunānaṃdamānasāṃ |
yonau cakraṃ svaliṃgaṃ tu saṃkocadravyalepataḥ |
likhitvā viparītāṃtāṃ japaṃ kuryād adhaḥ śive |
yoniṃ sarvāṃte svamukhe pūrvvavat kramam ācaret ||
tattatvalihanād eva mukhād uddhāryate ca yat ||
tad eva satyaṃ bhavati prokta sparśa(!) kim īcchasi(!) || (fol. 81v7-82v1)


Colophon

iti śrīmadakṣobhyatārāsaṃvāde śaktisaṃgamataṃtrarāje pratha[[ma]]khaṃḍe kāmadhenvādiyoge viṃśaḥ paṭalaḥ || samāptaḥ || 20 || || śrīśrīśrītārādevatāyai namaḥ || ❁ || śubham astu sarvadāḥ || || (fol. 82v1-2)

Microfilm Details

Reel No. A 198/3

Date of Filming 07-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 17-06-2008


<references/>