A 198-4 Śivatāṇḍavatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 198/4
Title: Śivatāṇḍavatantra
Dimensions: 29.5 x 12 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5083
Remarks:

Reel No.: A198-4

Title Śivatāṇḍavatantra

Subject Tantra

Language Sanskrit

Reference BSP 4,2 p 187ff

Manuscript Details

Script Newari

Material paper

State incomplete

Size 12 x 29.5 cm

Binding Hole

Folios 16

Lines per Folio 10

Foliation figures in the right margin of the verso

Illustrations drawings of yantras

Place of Deposite NAK

Accession No. 5-5083

Manuscript Features

The first two and a half lines are written by another hand.

The aṅkayantras mentioned in the text have also been drawn onto the folios. However, most of them do not contain any figures, but consist only of the indicated number of squares. While those with 9, 16, 25, 49, 64, 81 and with 100 squares are quadratic, the one with 36 squares has 9 columns and 4 lines.

Excerpts

Beginning

śrī3 gaṇapataye namaḥ || śrī3guruve(!) namaḥ || ||
mahānṛtyāvasāne upari pṛcchati pārvvati ||
giriśaṃ śirasā natvā caṃdrārddhakṛtaśeṣaraṃ || 1 ||
śrīdevy uvāca || ||
devadeva mahādeva sṛṣṭisthityaṃtakāraka[[ḥ]] ||
pūrvvam uktāni yantrāṇi kathayasva kṛpānidhe || 2 ||
śrīdakṣiṇāmūrttir uvāca || ||
śṛṇuṣvāvahitā bhūtvā girije prāṇavallabhe ||
akathyaṃ paramārthena tathāpi kathayāmi te || 3 ||
viṣamāny(!) aṃkayaṃtrāṇi kathyante prathamaṃ śṛṇu |
navakoṣṭhātmake yaṃtre dvitīye saptame tathā || 4 ||
rasasaṃjñe tha navame paṃcame prathame tathā |
caturthe ca tṛtīye ca vasusaṃjñe likhed budhaḥ || 5 ||
tithyaṃkasaṃkhyā jāyaṃte ṣaṭkarmmāṇy atra sādhayet |
sudine cāṣṭagaṃdhena homapūjāpuraḥsaraṃ || 6 ||
ā(ga)tya niyatāhārāḥ kāryyagauravalāghavaṃ |
likhet sahasradaśakaṃ nyūne tv arddhārddhalāghavaṃ || 7 ||
trisaptadinamadhye tu kāryyasiddhir nna saṃśayaḥ |
ṣaṣṭhād vā aṣṭamād vāpi caturthād vā likhet sudhīḥ || 8 ||
triguṇaṃ trivibhaktaṃ ca navakoṣṭeṣu saṃlikhet |
bhurjje vā svarṇṇamudrāyāṃ likhitvā dehasaṃgataṃ || 9 ||
etaddarśanamātreṇa na syaṃti yamakiṃkarāḥ ||
bahu⟪tā⟫[[nā]]tra kim uktena pratyayo hy asya sūcakaḥ || 10 ||
liṣet sahasrakaśakaṃ jalena tu vilopayet |
vaṃdīmokṣaṃ tadā devi nātra kāryya(!) vicāraṇā || 11 || (fol. 1v1-10)


«Sub-Colophons:»

iti śrīdakṣiṇāmūrttipārvvatīsaṃvāde śivanṛtye sthirāṃke navakoṣṭhayaṃtravidhiḥ prathamapaṭalaḥ || 1 || (fol. 2r1)

iti śrīdakṣiṇāmūrttipārvvatīsaṃvāde śivanṛtye sthirāṃke paṃcaviṃśatikoṣṭhavidhiḥ dvitīyaḥ paṭalaḥ || 2 || (fol. 2v1-2)

iti śrīdakṣiṇāmūrttipārvvatīsaṃvāde śivanṛtye sthirāṃke ekonapaṃcāśakoṣṭhavidhis tritīyapaṭalaḥ || 3 || || || (fol. 3r8-9)

iti śrīdakṣiṇāmūrttipārvvatīsamvāde śivanṛtye sthirāṃke ekāśītipadaṃ yaṃtravidhiś caturthaḥ paṭalaḥ || 4 || (fol. 4r8-10)

iti śrīdakṣiṇāmūrttipārvvatīsaṃvāde śivanṛtyasthirāṃke ekaviṃśatyadhikaśatakoṣṭhavidhiḥ paṃcamaḥ paṭalaḥ || 5 || || (fol. 5v7-11)

iti śrīdakṣiṇāmūrttipārvvatīsamvāde śivanṛtye ṣoḍaśakoṣṭhavidhiḥ ṣaṣṭhaḥ paṭalaḥ || 6 || (fol. 6r7-8)

iti śrīdakṣīṇā(!)mūrttipārvvatīsamvāde śivanṛtye sthirāṃke ṣaṭtriṃśatikoṣṭhavidhiḥ saptamaḥ paṭalaḥ || || (fol. 7r4-5)

iti śrīsarvvataṃtrottame nagaṃdaprayāṇe śivanṛtye sthirāṃke śrīdakṣiṇāmūrttipārvatīsaṃvāde catuḥṣaṣṭi 64 koṣṭhayaṃtravidhiḥ aṣṭamapaṭala || 8 || (fol. 8r4-9)

iti sarvvataṃtrottame nagedraprayāṇe dakṣiṇāmūrttipārvvatīsaṃvāde śivanṛttye yaṃtralekhanavidhir dvādaḥśaḥ paṭalaḥ || 12 ||<ref name="ftn1">Colophons with the numbers 9 to 11 are not found. Moreover, after the end of chapter 8 up to the end of chapter 12 the stanzas are numbered continously from 1 to 109.</ref> (fol. 13r6-7)

<references/>


End

iti jagadvijayadaṃ yaṃtram || 4 ||
śrīdakṣiṇāmūrttir uvāca //
trailokyamohanaṃ cānyat samyac(!) chṛṇu śubhānane || 64 ||
dvitīye 2 saptame 7 saṣṭhe 6 navame 7 paṃcame 5 punaḥ |
prathame 1 turyya 4 koṣṭhe tu tṛtīye 3 nāga 8 sammite || 65 ||
vilikhed amunā devi prakāreṇa samāhitaḥ |
trailokyavijayan nāma yaṃtraṃ mama priyaṃkaraṃ || 66 ||
sādhyasādhakayor vvarṇṇān samasaṃkhyāṣṭa 8 bhājitān |
athavā saptavasuni 87 r athavā navapaṃca vaiḥ 59 || 67 ||
sādhyam atra bhave devi caṇḍikādevatā parā |
pūrvvoktair aṣṭagaṃdhais tu vilikhet sarvayaṃtrakaṃ || 68 ||
dhārayet mastake bhadre 'thavā bāhumūlake |
puṭake tu samādhāya sthāne vimalasaṃjñite || 69 ||
idaṃ trailokyavijayaṃ tavā'gre prakaṭīkṛtaṃ ||
iti trailokyavijayadaṃ yaṃtraṃm(!) || 5 || ||
śrīdakṣiṇāmūrttir uvāca ||
āpaddharam idaṃ yaṃtraṃ sadyaḥpratyaakārakam || 70 ||
mahāduḥkhe mahākaṣṭe mahāvyādhau mahābhaye |
mānase rājyate kaṣṭe dhārayed yaṃtranāyakaṃ || 71 ||
netre 2 munau 7 rase 6 cāṃke 9 bāṇe 5 cādye 1 (fol. 16v2-10)

Microfilm Details

Reel No. A 198/4

Date of Filming 07-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 18-06-2008


<references/>