A 198-5(2) Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 198/5
Title: Ṣoḍaśanityātantra
Dimensions: 34 x 15 cm x 155 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: NS 970
Acc No.: NAK 5/4855
Remarks: w Manoramā b Subhagānandanātha; A 974/4

Reel No. A 198-5

Title Ṣoḍaśanityātantra, aka Tantrarājatantra, Kādimatatantra

Subject Tantra

Language Sanskrit

Acknowledgement BSP 4.2 p 219ff

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 15.0 cm

Binding Hole

Folios 155

Lines per Folio 12-13

Foliation figures in the right margin of the verso

Place of Deposite NAK

Accession No. 5-4855


Manuscript Features

Two manuscripts have been filmed under this reel no. (The first being Manoramā). They are similar to each other with regard to layout, handwriting and size and may therefore have belonged together originally, too.

There are marginal corrections on both, made by the first and a later hand.

The beginning of the first text is missing, because the recto side of the first folio has not been filmed. This manuscript has a foliation in the upper left and in the lower right corners, placed under the syllables taṃ°rā°ṭi(!) and śivaḥ respectively.

The second text has some larger lacunae, obviously inherited from the exemplar, which the scribe has indicated by leaving space. Two amount to almost two pages, with a loss of text of stanzas 9.24a-to 9.44cd and 9.70d to 9.91d. On other folios, the lacunae are running diagonally across the pages, leaving spaces of about 12 akṣaras.

The hand changes twice in this manuscript.

Foliation is as described above, except for the upper left corner, which has the short title taṃ°tra°rā.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

anādyaṃto 'parādhīnaḥ svādhīnabhuvanatrayaḥ ||
jayaty avirato vyāptaviśva(!) kālo vināyakaḥ 1 || ||

śrīdevy uvāca ||

bhagavan sarvvataṃtrāṇi bhavatoktāni me purā ||
nityānāṃ ṣoḍaśānāṇ ca navataṃtrāṇi kṛtsnaśaḥ || 2 ||
teṣām anyonyasāpekṣyāj jāyate mativibhramaḥ ||
tasmāt tu nirapekṣaṃ me taṃntraṃ(!) tāsāṃ vada prabho || 3 ||

īśvara uvāca ||

śṛṇu kādimataṃ taṃntraṃ(!) pūrṇam anyān apekṣayā ||
gopyaṃ sarvvaprayatnena gopanaṃ tantracoditam || 4 ||

devy uvāca

kathaṃ kādimataṃ nāmnā tan me brūhi maheśvara || ||

īśvara uvāca ||

kādikālītiśaktīstaḥ(!) purātantran(!) mate mayā || 5 ||
prokte tantre kādikālīmatākhye tena nāmataḥ ||
śṛṇu tat sarvvataṃtrāṇāṃ rājānaṃ sarvvasiddhidaṃ || 6 ||
kādisaṃjñā bhavadrūpā sā śaktiḥ sarvvasiddhaye ||
taṃntram(!) maduktaṃ bhuvane navanāthair akalpayat || 9 ||
tayā tair bhuvane tantraṃ kalpe kalpe vijṛṃbhate ||
avasāneṣu kalpānāṃ sā taiḥ sārddhaṃ vrajec ca mām [[|| 8 ||]]
ādye tantrāvatārādi dvitīye nāthamaṇḍalaṃ ||
nityoddhāras tṛtīye syāl lalitārcā tayor dvayoḥ || 9 ||
naimittikaṃ tathā kāmyam arccanaṃ ṣaṣṭhake bhavet ||
kāmeśvarī saptamake parato bhagamālinī || 10 || (fol. 1v1-9)


«Sub-Colophons»

iti ṣoḍaśanityātaṃtreṣu śrīkādimate prathamapaṭala || 1 || (fol. 4v4)

iti ṣoḍaśanityātaṃtre kādimate dvitīyapaṭala || 2 || (fol. 7v7)

iti ṣoḍasanityātaṃtreṣu śrīdi(!)mate tṛtīyapaṭalaḥ || 3 || (fol. 10v10-11)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate caturthaḥ paṭalaḥ || 4 || (fol. 13v13)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate paṃcamaḥ paṭalaḥ || 5 || (fol. 17r1)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate ṣaṣṭaḥ paṭalaḥ || 6 || (fol. 20r1)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate saptamaṃ paṭala || || (fol. 23r10)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate aṣṭama[[ḥ]] paṭala || 8 || (fol. 15v9)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate navamapaṭalaṃ (!) || 9 || (fol. 29r10)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate daśamapaṭalaḥ || 10 || (fol. 32v5)

etc. etc.


End

pūrvvoktadvādaśās tasya madhye kṛtvā yathāvidhi ||
yoniṃ tanmadhyato devīṃ lalitāṃ pṛṣṭhato guruṃ |
pārśvayor āyudhāny aṣṭau koṇeṣu paritaḥ kramāt ||
kāmeśvaryādikās tisras tadbarhir(!) dvādaśasv api ||
dvādaśānṛ(!) yajat(!) tat nityāvidyābhi sarvadā ||<ref name="ftn1">unmetrical, one syllable is missing in the first pāda of this line</ref>
tannāma vidyābhir vā tāḥ pūjayet sārghyakalpanaṃ ||
saṃdhyātrayaṃ ṣaṣṭhisaṃkhyaṃ japet taddinavidyayā ||
nānyad vṛdhya(!) bhavet tasya nityanaimi[[tti]]kādibhiḥ ||
tanmadhye navayoniṃ vā vidhāyātrasthaśaktibhiḥ ||
pūjayan prāgoda(!)bhayaprakārād ekayotataḥ(!) ||
yāvajjīvaṃ vidhis tv eṣa gaditaḥ siddhaye sadā ||
siddhānām api sarvveṣāṃ yenāsau svātmavān abhūt ||
samastamaṃtratatraṃ(!) te kathitaṃ parameśvari ||
yat parāmaśato(!) bhāves(!) tv āvayor aikyam aśnute ||
tad vidyātaṃtram ete(!) tu nābhaktāya kadā cana ||
nāśiṣyāya na daṃbhāya na cchannānayaśīline ||
nāyācite nāstikāya nalubdhāya na mānine ||
na pāya(!) na vittāya(!) nādakṣāya na bhedine ||
yas tantram etat sakalaṃ nityāvidyās tu ṣoḍaśaḥ ||
śaktyā saṃgṛhya vi⟪vidhad⟫[[dhivad]] bhajate sa madaṃśaka || 100 ||
śivatatvamayī vyāptir iti samyak samīritā ||
asyā niṣphālanāc citte tat ta[[tvaṃ]] svātmasāt kṛtam || || (fol. 115v6-116r3)

<references/>


Colophon

iti ṣoḍaśanityātaṃtreṣu śrīkādimate svātmakathanaṃ nāma taṃtrarāje ṣaṭtriṃśatpaṭalaḥ || 36 || samvat || (fol. 116r3-4)

Microfilm Details

Reel No. A 198/5

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Remarks fols. 1-20 have been filmed twice; the recto of the first folio is missing

Catalogued by AM

Date 20-06-2008