A 198-8 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 198/8
Title: Ṣoḍaśanityātantra
Dimensions: 36 x 14 cm x 150 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/1
Remarks:

Reel No. A 198-8

Title Ṣoḍaśanityātantra

Remarks aka Tantrarājatantra, Kādimatatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36 x 14 cm

Binding Hole

Folios 150

Lines per Folio 9

Foliation figures in the upper left and lower right corners, with the syllables taṃ°rā and rāmaḥ respectively

Place of Deposite NAK

Accession No. 3-1

Manuscript Features

The single and the double t are very similar to each other and often confused by the scribe.

Excerpts

Beginning

śrīgaṇeśāya namaḥ anādyaṃto parādhīnaḥ svādhīnabhuvanatrayaḥ
jayaty avirato vyāptaviśvaḥ kālo vināyakaḥ 1
bhagavan sarvataṃtrāṇi bhavatoktāni me purā
nityānāṃ ṣoḍaśānāṃ ca navataṃtrāṇi kṛtsnaśaḥ 2
teṣām anyonyasāpekṣyāj jāyate mativibhramaḥ
tasmāt tannirapekṣaṃ me taṃtraṃ tāsāṃ vada prabho 3
śṛṇu kādimataṃ tantraṃ pūrṇam anyān apekṣayā
gopyaṃ sarvaprayatnena gopanaṃ taṃtracoditaṃ 4
kathaṃ kādimataṃ nāmnā tan me būhi(!) maheśvara
kādikālīti śaktī staḥ purā tat tan mate mayā 5
prokte taṃtre kādikālīmatākhye tena nāmataḥ
śṛṇu tat sarvataṃtrāṇāṃ rājānaṃ sarvasiddhidaṃ 6
kādisaṃkhyā bhavadrūpā sā śaktiḥ sarvasiddhaye
taṃtraṃ maduktaṃ bhavane navanāthair akalpayat 7
tayā tair bhuvane taṃtraṃ kalpe kilpe(!) vijṛṃbhite(!)
avasāneṣu kalpānāṃ sā taiḥ sārddhaṃ vrajec ca māṃ 8
ādye taṃtrāvatārādi dvitīye nāthamaṇḍalaṃ
nityoddhāras tṛtīye syāl lalitārcā tato dvaye 9
naimitikaṃ(!) tathā kāmyam arcanaṃ ṣaṣṭhake bhavet
kāmeśvarī saptamake parato bhagamālinī 10 (fol. 1v1-8)


«Sub-Colophons:»

iti nityāṣoḍaśataṃtreṣu śrīkādimate prathamaḥ paṭalaḥ (fol. 5r9)

iti ṣoḍaśanityātaṃtre kādimate dvitīyaḥ paṭalaḥ (fol. 9r4-5)

iti śrīṣoḍaśanityātaṃtreṣu kādimate tṛtīyaḥ paṭalaḥ (fol. 13r2)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate caturthaḥ paṭalaḥ (fol. 17r4)

iti śrīṣoḍaśanityātaṃtreṣu śrīkādimate paṃcamaḥ paṭalaḥ 5 (fol. 21r2-3)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate ṣaṣṭhaḥ paṭalaḥ (fol. 24v8)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate saptamaḥ paṭalaḥ (fol. 28v6-7)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate aṣṭamaḥ paṭalaḥ (fol. 32v4-5)

sparśatatvamayī vyāpti iti navamaḥ paṭalaḥ (fol. 36v1)

iti daśamaḥ paṭalaḥ (fol. 39r6-7)

etc. etc.


End

pūrvoktadvādaśās tasya madhye kṛtvā yathāvidhi
yoniṃ tanmadhyato devīṃ lalitāṃ pṛṣṭhato gurūn 91
pārśvayor āyudhāny aṣṭau koṇeṣu paritaḥ kramāt
kāmeśvaryādikās tisras tadbahir dvādaśasv api 92
dvādaśānyā yajeta ta+n nityāvidyābhir eva ca
tan nāma vidyābhir vā tāḥ pūjayet sārghyakalpanaṃ 93
saṃdhyātrayaṃ ṣaṣṭisaṃkhyaṃ jape(!) taddinavidyayā
nānyat kṛtyaṃ bhave(!) tasya nityanaimitikādike(!) 94
tanmadhye navayoniṃ vā vidhāyātra svaśaktibhiḥ
pūjayet prāgvad ubhayaprakārād ekayogataḥ 95
yāvajjīvaṃ vidhis tv eṣa gaditaḥ siddhaye sadā
siddhānām api sarveṣāṃ yenāsau svātmavān abhūt 96
samastam eta(!) taṃtraṃ te kathitaṃ parameśvari
yat pa..rāmarśato bhāvas tv āvayor aikyam aśnute 97
na dadyāt taṃtram etat tu nābhaktāya kadā cana
nāśiṣyāya na daṃbhāya na cchannānayaśīline 98
nāyācate(!) nāstikāya na lubdhāya na mānine
na pāpāya na vittāya nādakṣāya na bhedine 99
yas taṃtram etat sakalaṃ nityāvidyās tu ṣoḍaśa
śakyā(!) saṃgṛhya vidhivad bhajate sa madaṃśakaḥ 100
śivatatvamayī vyāptir iti samyak samīritā
asyān(!) niḥphālanāc citte sa tatvaṃ svātmasāt kṛtam 101 (fol. 149v3-150r4)


Colophon

iti ṣo'(!)ḍaśanityātaṃtreṣu śrīkādimate svātmajñānakathanaṃ nāma ṣaṭtriṃśaḥ paṭalaḥ 36 || || śrīḥ || || (fol. 150r4-5)

Microfilm Details

Reel No. A 198/8

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 27-06-2008