A 198-9 Manoramā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 198/9
Title: Manoramā
Dimensions: 26 x 10 cm x 100 folios
Material: paper?
Condition: complete, damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/243
Remarks: commentary on Ṣoḍaśanityātantra, aka Tantrarājatantra, Kādimatatantra; chapters 1-17 and parts of 18

Reel No. A 198-9

Title Manoramā

Remarks commentary on Ṣoḍaśanityātantra, aka Tantrarājatantra, Kādimatatantra; chapters 1-17 and parts of 18

Author Prapañcasiṃharājaprakāśa Subhagānandanātha

Subject Tantra

Language Sanskrit

Reference BSP 4.2 p. 224

Manuscript Details

Script Maithili

Material paper

State complete, slightly damaged

Size 26.0 x 10.0 cm

Binding Hole

Folios 100

Lines per Folio 11

Foliation figures in the right margin of the verso with the word śrīḥ

Place of Deposite NAK

Accession No. 1-243

Manuscript Features

The manuscript is slightly damaged at the edges and by worms. A later hand made marginal corrections.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ādyena ślokena prabandhavākyārthagarbhavināyakasmṛtiḥ kriyate |

anādya[[nta]]sya kālasya ādyantarahita⁅tvā⁆+ parādhīnaḥ || itarapreraṇāvidhuraḥ | svādhīnabhuvanatrayaḥ | svāyattajñātṛjñānajñeyātmabhuvanatrayaḥ |

viśvotkṛṣṭo ++ti | avirataḥ | kālasya santa[[tala]]bhyamānatvāt | vyāptatiśvaḥ(!) deśarūpābhyām anavacchinnatvāt | kāla iti viśeṣyasya nāma vināyakaḥ |

vighneśvaro vigatanāyaka iti ca | etad uktaṃ bhavati | evam uktaḥ kālarūpo vināyakaḥ sarvotkarṣī bhavatīti ca tathāvidho vigatanāyakaḥ | kālo viśvotkṛṣṭo bhavatīti ca | tena kālarūpaparamārthāyā lalitānityāyā viśvamayatvaṃ sādhakānāṃ t[[ā]]dātmyaṃ ca | prabandhavākyārthatvenātra sūcitam ity upadiśanti pūjyapādāḥ || || atha bhagavann ity ādibhiḥ (vrajec ca) mām ity aṃtaiḥ saptabhiḥ ślokais tantrāvatārakramam upadiśati | tatra sarvatantrāṇi nityāṣoḍaśakārṇavoktarudrayāmalādicatuḥṣaṣṭimukhāni tantrāṇi | sundarīhṛdaya­nityāṣoḍaśakārṇavacandra­jñānamātṛkātantra­sammohanatantra­vāmakeśvaraba(hu)­rūpapūrvapra(ṣṭā)ra­ci⟪tvāṃ⟫ [[ntā]]maṇimeruprastā(rā)khyāni tāni || (fol. 1v1-8)


«Sub-Colophons:»

iti ṣoḍaśanityātaṃtreṣu kādimatā(s ta)sya paripūrṇasya tantrasya prapañcasārasiṃharājaprakāśābhidhānena subhagānandanāthena viracitāyāṃ manoramāyāṃ tantrāvatārātiprakāśanaparaṃ prathamaṃ paṭalaṃ paripūrṇaṃ parāmṛṣṭaṃ || || (fol. 6v9-11)

iti ṣoḍaśanityātantreṣu śrīkādimatākhyām(!) paripūrṇasya tantrasya prapañcasārārasiṃharāja­prakāśābhidhānena śubhagānandanāthena viracitāyāḥ(!) manoramākhyāyāṃ navanāthavaibhavapūjāvidhānāni prakā⟪śa⟫raparaṃ dvitīyaṃ paṭalaṃ paripūrṇaṃ parāmṛṣṭaṃ || ○ || (fol. 11v6-8)

iti ṣoḍaśanityātantreṣu kādimatākhyasya paripūrṇasya yantraya(!) prapañcasārāsiṃharājaprakāśābhidhānena subhagānandanāthena viracitāyāṃ nityāvidyāsvarūpaprakāśanaparaṃ tṛtīyaṃ paṭalaṃ paripūrṇaṃ parāmṛṣṭaṃ || || (fol. 21r1-3)

iti ṣoḍaśanityātantre kādimatākhyasya paripūrṇasya tantrasya prapañcasārasiṃharājaprakāśābhidhānena subhagānandanāthena viracitāyām manoramākhyāyāṃ vyākhyāyāṃ lalitānityāsaparyyākramaprakāśanaparaṃ caturthaṃ paṭalaṃ paripūrṇaṃ parāmṛṣṭam || || (fol. 29r10-29v1)

iti ṣoḍaśanityātantreṣu śrīkādimatākhyasya paripūrṇasya tantrasya pañcasārasiṃharājaprakāśābhidhānena subhagānandanāthena viracitāyāṃ manoramākhyāyāṃ vyākhyāyāṃ lalitānityārcanakramādiprakāśanaparaṃ pañcamaṃ paṭalaṃ paripūrṇaṃ parāmṛṣṭaṃ || || (fol. 33r11-33v1)

iti ṣoḍaśanityātantreṣu kādimatākhyasya paripūrṇasya tantrasya prapañcasārāsiṃharājaprakāśābhidhānena śubhagānandanāthena viracitāyāṃ manoramākhyāyāṃ ṣoḍaśanityānimittakakāmagarvanaprakāśanaparaṃ ṣaṣṭhaṃ paṭalaṃ paripūrṇaṃ parāmṛṣṭaṃ || || (fol. 42r9-11)

iti ṣoḍaśanityātantreśu kādimatākhyasya paripūrṇasya tantrasya prapañcasārāsiṃharājaprakāśābhidhānena śubhagānandanāthena viracitāyāṃ manoramākhyāyāṃ kāmeśvarīnityābhidhānaprakāśanaparaṃ saptamaṃ paṭalaṃ paripūrṇaṃ parāmṛṣṭaṃ || || (fol. 48r11-48v1)

iti ṣoḍaśanityātantreṣu śrīkādimatākhyasya paripūrṇasya tantrasya prapañcasārasiṃharājaprakāśābhidhānena śubhagānandanāthena viracitāyāṃ manoramākhyāyāṃ vyākhyāyāṃ bhagamālinīnityāvidyāyā vidhānaprakāśanaparaṃ aṣṭamaṃ paṭalaṃ paripūrṇaṃ parāmṛṣṭaṃ || || (fol. 57v1-3)

iti ṣoḍaśanityātantreṣu śrīkādimatākhyāsya paripūrṇasya tantrasya prapañcasārasiṃharājaprakāśābhidhānena śubhagānandanāthena viracitāyāṃ manoramākhyāyāṃ nityaklinnānityāvidyāvidhānaprakāśanaparaṃ navamaṃ paṭalaṃ paripūrṇaṃ parāmṛṣṭaṃ || || (fol. 56v7-9)

iti ṣoḍaśanityātantreṣu kādimatākhyasya paripūrṇasya tantrasya siṃharājaprakāśābhidhānena śubhagānandanāthena viracitāyāṃ manoramākhyāyāṃ vyākhyāyāṃ bheru.. nityāvidyāvidhānaprakāśanaparaṃ daśamaṃ paṭalaṃ paripūrṇaṃ || || (fol. 60r4-6)

iti ṣoḍaśanityātantreṣu kādimatākhyasya paripūrṇasya tantrasya prapañcasārasiṃharājaprakāśābhidhānena śubhagānandanāthena viracitāyāṃ manoramākhyāyāṃ

etc. etc.

iti ṣoḍaśanityātantreṣu kādimatākhyasya paripūrṇasya tantrasya prapañcasārasiṃharājaprakāśābhidhānena śubhagānandanāthena viracitāyāṃ manoramākhyāyāṃ nīlapatākānityābhidhānaprakāśanaparaṃ saptadaśapaṭalaṃ paripūrṇam || || (fol. 91v2-4)


End

tābhiḥ tithibhiḥ pratipadādibhiḥ pañcamyantābhiḥ || samayāpnuvantīti jayam(!) iti śeṣaḥ |

tayā | ṣaṣṭyādibhi(!) daśamyantābhiḥ pañcatithibhiḥ prāguktaiḥ śālyādibhiḥ pañcabhiḥ nistuṣaiḥ vigatatvagādibhiḥ prāguktaphalaṃ vijayaphalaṃ tadū(rddhva)pañcake ekādaśyādipañcadaśyante tithipañcake ity arthaḥ asitāṅgaiḥ kaivalāntaiḥ taiḥ pañcadaśyāṃ siktaiḥ śālyādibhi(!) samastapañcakādibhiḥ | tathā tābhis titibhiḥ(!) padādau phalam īritaṃ vijayaphalam ity arthaḥ | nakṣatravṛkṣo(ttha)vahnau viṣavṛkṣāditantraṃ(!) ⟪tantra⟫ vṛkṣedhanarkṣe(!) vahnau tais tais tantraṃ(!) nakṣatravṛkṣāṅgai⟪ḥ⟫s tatra samidbhir ity arthaḥ | madhu kṣaudraṃ havanāt nityaśaḥ tatprāpti(!) vi(jja)yaprāptiḥ | etad uktaṃ bhavati | aśvinyādiṣu saptaviṃśati saṃkhyeṣu nakṣatreṣv ekasmin ekasmin kramāt tatra nakṣatroktavṛkṣedhane ca vahnau tattadvṛkṣasamidbhiḥ madhusiktaiḥ homāt tattatphalāvāptir iti viṣayām(!) ityādibhir āpnuyād ity antaiś caturbhi ślokaiḥ svaravi(kṛ)tamūlavidyā pañcakajanitā śānty(!)akṣaranirmita || (fol. 100r6-100v1)


Microfilm Details

Reel No. A 198/9

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 01-07-2008