A 199-10 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 199/10
Title: Ṣoḍaśanityātantra
Dimensions: 27 x 11 cm x 104 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/254
Remarks:

Reel No. A 199-10

Title Ṣoḍaśanityātantra, aka Tantrarājatantra, Kādimatatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete(?)

Size 27.0 x 11.0 cm

Binding Hole

Folios 104

Lines per Folio 14

Foliation figures in the upper left and lower right margins of the verso; marginal title taṃ°°rā°° in the left and the word rāma in the right

Place of Deposite NAK

Accession No. 3-254

Manuscript Features

On the cover, fol. 1r, we read: śrīmanmāhā(!)rājādhirājaśrīśrīśrīśrīśrīśrīvikrama(se)nasya sutakāmāri(!)datta(se)nasya daṃ(!) pustakam and paścāt śrīupendrasarasvatisyedaṃ(!) pustakaṃ.

After folio 41 a folio 42 follows, which is written by another hand, as are the subsequent folios. The continuity of the text is broken between 41 and 42. 41v ends: daśabhiḥ siddhibhir martyo bhaved dhi and 42r begins: atha ṣoḍaśanityāsuddhādaśīyā samīrita. The hand changes again after fol. 98

A great number of marginal corrections have been made by a third hand. On fol. 93r eight stanzas that had been skipped by the scribe have been added in the margin.

The foliation in the left margin looks like a later addition, while the marginal title above of it does not. The foliation in the right is illegible on a number of folios because it has been corrected by overwriting.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

anādyaṃto parādhīnaḥ svādhīnabhuvanatrayaḥ
jayaty avirato vyāptaviśvaḥ kālo vināyakaḥ 1
bhagavan sarvataṃtrāṇi bhavatoktāni me purā
nityānāṃ ṣoḍaśānāṃ ca navataṃtrāṇi kṛtsnaśaḥ 2
teṣām anyonyasāpekṣyāj jāyate mativibhramaḥ
tasmāt tannirapekṣaṃ me taṃtraṃ tāsāṃ vada prabho 3
śṛṇu kādimataṃ taṃtraṃ pūrṇam anyān apekṣayā
gopyaṃ sarvaprayatnena gopanaṃ tantracoditam 4
kathaṃ kādimataṃ nāmnā tan me brūhi maheśvara
kādikālīti śaktī staḥ purā tat tan matān mayā 5
prokte taṃtre kādikālīmatākhye tena nāmataḥ
śṛṇu tat sarvataṃtrāṇāṃ rājānaṃ sarvasiddhidam 6
kādisaṃjñā bhavadrūpā sā śaktiḥ sarvasiddhaye
taṃtraṃ maduktaṃ bhuvane navanāthair akalpayat 7
tayā tair bhuvane taṃtraṃ kalpe kalpe kalpe(!) vi(jṛ)ṃbhate
avasāneṣu kalpānāṃ sā taiḥ sārddhaṃ vrajec ca mām 8
ādye taṃtrāvatārādi dvitīye nāthamaṃḍalam
nityoddhāras tṛtīye syāl lalitārcā tato dvaye 9
naimittikaṃ tathā kāmyam arcanaṃ ṣaṣṭake bhavet
kāmeśvarī saptamake parato bhagamālinī 10 (fol. 1v1-7)


«Sub-Colophons»

iti kādiṣoḍaśanityātaṃtre kādimate prathamaḥ paṭalaḥ 1 (fol. 3v9-10)

iti ṣoḍaśanityātaṃtre kādimate dvitīyaḥ paṭalaḥ 2 (fol. 6r5)

iti ṣoḍaśanityātaṃtre kādimate tṛtīyaḥ paṭalaḥ (fol. 8v8)

iti ṣoḍaśanityātaṃtre kādimate caturthaḥ paṭalaḥ 4 (fol. 11r11)

iti ṣoḍaśanityātaṃtre(ṣu) kādimate paṃcamaḥ paṭalaḥ 5 (fol. 13v10)

iti ṣoḍaśanityātaṃtre kādimate ṣaṣṭaḥ paṭalaḥ 6 (fol. 16r13)

iti ṣoḍaśanityātaṃtre kādimate saptamaḥ paṭalaḥ 7 (fol. 19r4)

iti ṣoḍaśanityātaṃtre 'ṣṭamaḥ paṭalaḥ 8 (fol. 21v11)

iti ṣoḍaśanityātaṃtre kākādimate navamaḥ paṭalaḥ 9 (fol. 24r8-9)

iti kādimate ṣoḍaśanityātaṃtre ekādaśaḥ paṭalaḥ 11 (fol. 29r8-9)

iti ṣoḍaśanityātaṃtre kādimate dvādaśaḥ paṭalaḥ 12 (fol. 31v10-11)

iti ṣoḍaśanityātaṃtre kādimate trayodaśaḥ paṭalaḥ 13 (fol. 34r12)

iti ṣoḍaśanityātaṃtre kādimate caturddaśaḥ paṭalaḥ 14 (fol. 36v11)

iti ṣoḍaśanityātaṃtre kādimate paṃcadaśaḥ paṭalaḥ 15 (fol. 39r7)

iti ṣoḍaśanityātaṃtre kādimate ṣoḍaśaḥ paṭalaḥ 16 (fol. 41v10-11)

iti ṣoḍaśanityātaṃtre kādimate saptadaśaḥ paṭalaḥ 17 (fol. 45v8)

iti ṣoḍaśanityātaṃtre kādimate 'ṣṭādaśaḥ paṭalaḥ 18 (fol. 49v7-8)

iti ṣoḍaśanityātaṃtre kādima⟪ṃ⟫tre eko[[na]]viṃśaḥ paṭalaḥ 19 (fol. 53v3)

iti ṣoḍaśanityātaṃtre kādimate viṃśa⟪ṃ⟫titamaḥ paṭalaḥ 20 (fol. 57r2)

iti ṣoḍaśanityātaṃtre kādimate ekaviṃśaḥ paṭalaḥ 21 (fol. 60v3-4)

iti ṣoḍaśanityāṃ(!)taṃtre kādimate dvāviṃśaḥ paṭalaḥ 22 (fol. 63v11)

iti ṣoḍaśanityātaṃtre kādimate trayoviṃśaḥ paṭalaḥ 23 (fol. 66v11)

iti ⟪‥‥⟫ ṣoḍaśanityātaṃtre kādimate caturviṃśaḥ paṭalaḥ 24 (fol. 69v9-10)

iti ṣoḍa(!)nityātaṃtre kādimate paṃcaviṃśaḥ paṭalaḥ 25 (fol. 72v9-10)

iti ṣoḍaśanityā⟪‥‥⟫taṃtre kādimate ṣaḍviṃśaḥ paṭalaḥ 26 (fol. 75v8-9)

iti ṣoḍaśaśa(!)nity[[ā]]taṃtre kād⟪d⟫imate saptaviṃ[[śaḥ]] paṭalaḥ 27 (fol. 78v7)

iti ṣoḍaśanityātaṃtre kādimate 'ṣṭāviṃśatiḥ paṭalaḥ 28 (fol. 81v6)

iti ṣoḍaśanityātaṃtre kādimate ekonatriṃśaḥ paṭalaḥ 29 (fol. 84v4-5)

iti ṣoḍaśanityātaṃtre kādimate triṃśattamaḥ paṭalaḥ 30 (fol. 87v2)

iti ṣoḍaśanityātaṃtre kādimate ekatriṃśaḥ paṭalaḥ 31 (fol. 90r8)

iti ṣoḍaśanityātaṃtre kādimate dvātriṃśaḥ paṭalaḥ 32 (fol.92v12)

iti ṣoḍaśanitryātaṃ⟪te⟫tre kādimate trayastriṃśat paṭalaḥ 33 (fol. 95v2)

iti ṣoḍaśanityātaṃtre kādimate catuḥs(!)triṃśaḥ paṭalaḥ 34 (fol. 98r7)

iti ṣoḍaśanityātaṃtre kādimate paṃcatriṃśa[[ḥ]] paṭalaḥ 35 (fol. 101r4)


End

rāgalobhamadakro(rmma)(!)pāpapaiśūnyavarjjanaiḥ
saṃtoṣaniyamakṣāṃtiśāṃtijñānādibhis tathā⟪ḥ⟫ 98
mitāhāro mitālāpo viviktā sarvavarttitā⟪ḥ⟫
nityāciṃtāsvātmaśuddhi[[ḥ]] kṛtyam ātmavatāṃ sadā 90
pūrvoktadvādaśārasya madhye kṛtvā yathāvidhi
yoniṃ tanmadhyato devīṃ lalitāṃ pṛṣṭato(!) gurūn 91
pārśvayor āyudhāny aṣṭau koṇeṣu paritaḥ kramāt
kāmeśvaryyādikās ti[[sra]]s tadbahir dvādaśasv api 92
dvādaśa[[ny ā]]yajet tat tan nityāvidyābhir eva (ca)
tannāma vidyābhir vā tāḥ pūjayet sārghyakalpanaṃ 93
saṃdhyātrayaṃ ṣaṣṭisaṃkhyaṃ japet taddinavidyayā
nānyat kṛtyaṃ bhavet tasya nityanaimittikādikaṃ 94
tanmadhye na(!)<ref name="ftn1">unmetrical</ref> yoniṃ vā vidhāyātra svaśaktibhiḥ
pūjayet pragvad ubhayaprakārād ekayogataḥ 95
yāvajjīvaṃ vidhis tv eṣa gaditaḥ siddhaye sadā
siddhānām api sarvveṣāṃ yenāsau svātmavān abhūt 96
samastam etat taṃtraṃ te kathitaṃ parameśvari
yatparāmarṣato bhāvas tv āvayor aikyam aśnute 97
na dadyāt taṃtram etat tu nābhaktāya kadā cana
nāśiṣyāya na daṃbhāya na channānayaś⟪ī⟫āline 98
nāyācate nāstikāya na lubdhāya na mānine
na pāpāya na vittāya nādakṣāya na bhedine 99
yas taṃtram etat sakalaṃ nityāvidyās tu ṣoḍaśa
śa(ktyā) saṃgṛhya vidhivad bhajate sa madaṃśakaḥ 100
śivatattvamayī vyāptir iti samyak samīritā
asyā niḥphālanāc citte tat tatvaṃ svātmasāt kṛtaṃ 101 (fol. 103v5-104r2)

<references/>


Colophon

iti ṣoḍaśanityātaṃtre kādimate ṣaṭtriṃśaḥ paṭalaḥ aṣṭamenaikaviṃśāś ca ṣaḍviṃśe pi catuṣṭayaṃ paṃcatriṃśe navaślokāḥ dvītriṃśo vyākulādaśa iti samāpto yaṃ graṃthaḥ śrīrāmajīvaśahāi pustakaṃ samāptaṃ śubham astu || siddhir astu || || (fol. 114r2-4)

Microfilm Details

Reel No. A 199/10

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 23-05-2008