A 199-2 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 199/2
Title: Ṣoḍaśanityātantra
Dimensions: 29 x 8.5 cm x 188 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Śaivatantra - used only in early entries; Tantra
Date: NS 731
Acc No.: NAK 5/1993
Remarks:

Reel No.: A199/2

Title Ṣoḍaśanityātantra

Subject Tantra, Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 8.5 cm

Binding Hole 1, in the middle

Folios 188

Lines per Folio 8

Foliation figures in the right margins of the verso

Scribe Uddharāja

Date of Copying NS 731

Place of Deposite NAK

Accession No. 5/1993

Manuscript Features

One single folio of another paper manuscript is found at the end. It is written in Newari script, has one binding hole and 9 lines on the recto. The verso side is left blank except for the folio number, which is 25. It begins:

tatvaṃ grahāś ca cakreśvaryyantanāmakāḥ | uktakrameṇa saṃpūjya tadvac cakreśvarī priye ||

and ends:

saptamyāvāhanaṃ kuryyād vidyayātha trikhaṇḍayā | agrasthacakramadhyastha

Excerpts

Beginning

śrīgaṇeś[[ā]]ya namaḥ ||
anādyanto parādhīnaḥ<ref name="ftn1">ac: °dhīraḥ</ref> svādhīnabhuvanatrayaḥ |
jayaty avirato vyāpta<ref name="ftn2">ac: vyāsa°</ref>viśvaḥ kālāvināyakaḥ || 1 ||
bhagavan sarvvatantrāṇi bhavatoktāni me purā |
nityānāṃ ṣoḍaśānāñ ca navatantrāṇi kṛtsnaśaḥ || 2 ||
teṣām anyonyam apekṣya jāyate mativibhramaḥ |
tasmāt tu nirapekṣaṃ me tantratā sām(!) vada prabho || 3 ||
śṛṇu kādimataṃ tantraṃ pūrṇṇam anyān apekṣayā |
gopyaṃ sarvvaprayatnena gopanaṃ tantracoditaṃ || 4 ||
kathaṃ kādimataṃ nāmnā tan me brūhi maheśvara |
kālikādīti<ref name="ftn3">pc: kādikālīti</ref> śaktis<ref name="ftn4">pc: śaktīs</ref> taḥ purā taṃtraṃ matān mayā<ref name="ftn5">pc: tvataśrutaṃ(!)</ref> || 5 ||
prokte tantre kālikādi<ref name="ftn6">pc: kādikādi°</ref>matākhye tena nāmataḥ |
śṛṇu tat sarvvatantrāṇāṃ rājānaṃ sarvvasiddhidaṃ || 6 ||
kādisaṃjñā bhavadrūpā sā śaktiḥ sarvvasiddhidā ||
tantra(!) maduktaṃ bhuvane navanāthair kalpayet(!) || 7 ||
tayā tair bhuvane tantraṃ kalpe kalpe virujyate<ref name="ftn7">pc: vijṛmbhate</ref> |
avasāneṣu kalpānāṃ sā taiḥ sārddhaṃ vrajec ca māṃ || 8 ||

<references/>


«Sub-Colophons:»

iti ṣoḍaśanityātantre śrīkādimate prathamaḥ paṭalaḥ || || (fol. 7r4-5)

iti ṣoḍaśanityātantreṣu śrīkādimate dvitīyaḥ paṭalaḥ || || (fol. 12v8)

iti ṣoḍaśanityātantreṣu śrīkādimate tṛtīyaḥ paṭalaḥ || 3 || (fol. 18r7)

iti ṣoḍa(!)nityātantreṣu kādimate caturthaḥ paṭalaḥ || || (fol. 23v 6-7)

iti ṣoḍaśanityātantreṣu kādimate pañcamaḥ paṭalaḥ || || (fol. 28r4-5)

iti ṣoḍaśanityātantreṣu kādimate ṣaṣṭaḥ paṭalaḥ || || (fol. 33v1-2)

iti ṣoḍaśanityātantreṣu kādimate saptamaḥ paṭalaḥ || || (fol. 38v4-5)

iti ṣoḍaśanityātantreṣu kādimate aṣṭamaḥ paṭalaḥ || || (fol. 43v2)

iti ṣoḍaśanityātantreṣu kādimate navamaḥ paṭalaḥ || ○ || || (fol. 48r8-48v1)

iti ṣoḍaśanityātantreṣu kādimate daśamaḥ paṭalaḥ || || (fol. 53r5-6)

iti ṣoḍaśanityātantreṣu śrīkādimate ekādaśaḥ paṭalaḥ || || (fol. 57v8-58r1)

iti ṣoḍaśanityātantreṣu kādimateṣu dvādaśaḥ paṭalaḥ || || (fol. 62v2)

etc. etc.


End

saṃdhyātrayaṃ ṣaṣṭisaṃkhyaṃ jayo ‥inavidyayā |
nānyad vṛtya bhavet tasya nityanaimittikādibhiḥ ||
tanmadhye navayoniṃ vā vidhāyātrasthaśaktibhiḥ |
pūjayet prāgvad ubhayaprakārād ekayogataḥ ||
yāvajjīvaṃ vidhiṣv eṣa gaditaḥ siddhaye sadā |
siddhānām api sarvveṣāṃ yenāsau svānmavān(!) abhūt ||
samastam ettat(!) tatraṃ(!) te kathitaṃ parameśvari |
yat parāmarśatobhāvas tv āvayor aikyam aśnute ||
tad dadyā(!) tantram ete tu nābhaktāya kadā cana |
nāśiṣyāya na daṃbhāya na cchannānayaśīline ||
nāyācite nāstikāya na lubdhāya na mānine |
na pāyana(?)vittāya nādakṣāya na bhedine ||
yas tantram etat sakalaṃ nityā vidyām(bh)uṣoḍaśaḥ |
śaktyā saṃgṛhya vividha


Colophon

iti ṣoḍaśanityātantreṣu śrīkādimate svātmakathanaṃ nāma tantrarāje ṣaṭviṃśaṃ paṭalaṃ || || saṃvat 731 āśvinīkṛṣṇe tṛtīyāyāṃ tithau rohinīnakṣatre variyānayoge( somavāsare taṃtrarāja samāptaṃ || śrīuddha[[va]]rājena likhitaṃ ||

likhitā bahuyatnena śrī[[ma]]duddhavadhīmatā |

tantrarājam iti khyāto nirbuddhe bodhakāriṇī || (fol. 187v1-3)

Microfilm Details

Reel No. A 199/2

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 30-04-2008


<references/>