A 199-3 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 199/3
Title: Ṣoḍaśanityātantra
Dimensions: 25 x 10 cm x 185 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/750
Remarks: alternative titles: Tantrarājatantra, Kādimatatantra; with marginal annotations

Reel No.: A199/3

Title Ṣoḍaśanityātantra

Remarks alternative titles: Tantrarājatantra, Kādimatatantra

Subject Śaivatantra

Language Sanskrit

Reference BSP 4.2

Manuscript Details

Script Newari

Material paper

State complete, slightly damaged

Size 25.0 x 10.0 cm

Binding Hole

Folios 185

Lines per Folio 9-10

Foliation figures in the left and right margins of the verso

Place of Deposite NAK

Accession No. 3-750

Manuscript Features

The manuscript is damaged by water, but still legible in most parts. A folio number 61 is not found. However, the text does not seem to be interrupted there.

The manuscript is written by several hands. The foliation in the right margin is made by the first hand. It leaves out the number 42 and ceases with 98. The one in the left margin, made by a scribe who wrote a later part of the manuscript, has the correct numbers. The numerous marginal annotions and corrections may also have been made by one of the original scribes.

Folio no. 83 has been left blank after the first line, which contains the colophon of the 16th paṭala.

Six folios preceed the folio numbered as one. They contain tables with akṣaras and a table of contents. The last folio, which is also not numbered, shows four drawings with diagrams, titled koṣṭavajra, navanābha navapadmaṃ parvvatobhadravat, and bṛhatsarvvatobhadra. The third one is not named.

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya || <ref name="ftn1">comment: ādyaślokena prabaṃdha(vākyā)rthavināyaka(stu)ti kriyate</ref>
anādyanto parādhīnaḥ svādhīnabhuvanatrayaḥ<ref name="ftn2">comment: svāyattajñātṛjñānajñeyātmabhuvanatrayaḥ</ref> |
jayaty avirato<ref name="ftn3">comment: kālasya saṃta(ty ayoga)tvāt deśarūpābhyām anavacchinnatvāt</ref> vyāptaviśvaḥ<ref name="ftn4">comment: viśveśvaro vigatanāyakaḥ</ref> kālo<ref name="ftn5">comment: viśeṣaṇasya nāma</ref> vināyakaḥ ||
bhagavan<ref name="ftn6">comment: bhagavan ityādi saptabhiḥ ślokaiḥ vrajec ca mām ityantena nityāṣoḍaśakārṇṇavoktarudrayāmalādivantaḥ ṣaṣṭimukhāni | navataṃtrāṇi suṃdarīhṛdaya­nityāṣoḍaśakārṇṇava­candrajñānamātṛkātantra­saṃmohanataṃtra­vāmakeśvarabahurūpāṣṭaka­prastāna(!)ciṃtāṃāni meruparākhyāni iti+/// etad uktaṃ bhavati evam uktaḥ kālarūpo vināyakaḥ sarvvotkṛṣṭo bhavatīti tathāvidho vigatanāyakaḥ kālo viśvotkṛṣṭo bhavatīti ca tena kālarūpaparamārthāyāḥ lalitānityāyā viśvamayatvaṃ sādhakānāṃ tadātmyaṃ ca prabaṃdhavākyārthatvena tatra sūcitaṃ iti </ref> sarvvatantrāṇi<ref name="ftn7">comment: bhagavan ityādi saptabhis taṃtrāvatārakrama</ref> bhavatoktāni me purā |
nityānāṃ ṣoḍaśānāñ ca navatantrāṇi kṛtsnaśaḥ ||
teṣām anyonyasāpekṣāj jāyate mativibhramaḥ<ref name="ftn8">comment: tantrāntaroktārthapūjāṃgīkāreṇoktitvāt vibhramaḥ vyāmohaḥ</ref> ||
tasmāt tu nirape(kṣyaṃ) me tantraṃ tāsāṃ<ref name="ftn9">comment: ṣoḍaśani(tyānāṃ)</ref> vada prabho ||
śṛṇu kādimataṃ tantraṃ pūrvvam anyān apekṣayā<ref name="ftn10">comment: itarataṃtroktārthapūjāṃgīkāram akṛtvāpadeśāt</ref> |
gopyaṃ sarvvaprayatnena gopanaṃ tantracoditaṃ ||
kathaṃ kādimataṃ nāmnā tan me brūhi maheśvara |
kādiḥ kālīti śaktī staḥ purā taṃ tatvataḥ śrutaṃ ||
prokte tantre kādikālīmatākhye tena nāmataḥ |

<references/>


«Sub-Colophons:»

iti ṣoḍaśanityātantre kādimate nāmapārāyaṇaḥ prathamaḥ paṭalaḥ || || (fol. 6r4-5)

iti ṣoḍaśanityātantreṣu kādimate dvitīyaḥ paṭalaḥ || || (fol. 10v5)

iti ṣoḍaśanityātantre kādimate tṛtīyaḥ paṭalaḥ || || (fol. 15v2)

iti ṣoḍaśanityātantre kādimate caturthaḥ pātalaḥ || || (fol. 20r5)

iti ṣoḍaśanityātantre kādimate paṃcamaḥ paṭalaḥ || || (fol. 24v4-5)

iti ṣoḍaśanityātaṃtre kādimate ṣaṣṭhaḥ paṭalaḥ || || (fol. 29r5)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate saptamaḥ paṭalaḥ || || (fol. 34r1)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate ṣṭamaḥ paṭalaḥ || ○ || (fol. 38v9)

iti ṣoḍaśanityātantreṣu śrīkādimate navamaḥ paṭalaḥ || 9 || (fol. 45v2)

... ...

iti śrīṣoḍaśanityātaṃtreṣu śrīkādimate ṣoḍaśaḥ paṭalaḥ || ○ || śriguruḥ || śubha || (fol. 83r9-83v1)

... ...


End

pūrvvoktadvādaśās tasya madhye kṛtvā yathāvidhi |
yoniṃ tatmadhyato devīṃ lalitāṃ pṛṣṭhato guruṃ || 92 ||
pārśvayor āyudhāny aṣṭau koṇeṣu paritaḥ kramāt |
kāmeśvaryyādikāsti pras(!) tadbahir dvādaśasv api || 93 ||
dvādaśānyā yajet tatra nityāvidyābhir eva ca ||
tan nāma vidyābhir vvā tāṃ pūjayet sārghyakalpanaṃ || 94 ||
saṃdhyātrayaṃ ṣaṣṭisaṃkhyaṃ yajet taddinavidyayā |
nānyat kṛtyaṃ bhavet tasya nityanaimittikādibhiḥ<ref name="ftn11">pc: °ādikaṃ</ref> || 95 ||
tanmadhye navayoniṃ vā vidhāyātra[[stha]]śaktibhiḥ |
pūjayet prāgvad ubhayaprakārād ekayogataḥ || 96 ||
yāvajjīvaṃ vidhin tv eṣa gaditaḥ siddhaye sadā |
siddhānām api sarvveṣāṃ yenāsau svātmavān abhūt || 97 ||
samastam etat tantran te kathitaṃ parameśvari |
yatparāmarśatobhāvas<ref name="ftn12">comment: tantrārthavida iti śeṣaḥ</ref> tv āvayor aikyam aśnute<ref name="ftn13">comment: śivaśaktyor abhedasvarūpo bhavati </ref> || 98 ||
na dadyāt tantram etat tu nābhaktāya kadā cana<ref name="ftn14">comment: āpatsv apīti </ref> |
nāśiṣyāya na daṃbhāya<ref name="ftn15">comment: mithyācārāya</ref> na cchannānayaśīline || 99 ||
nāyācite<ref name="ftn16">pc: ayācate</ref> nāstikāya na lubdhāya na mānine |
nayāya nayavittāya nādakṣāya na bhedine || 100 ||
yas tantram etat sakalaṃ nityāvidyās tu ṣoḍaśaḥ |
śaktyā saṃgṛhya vidhivad bhajate sa madaṃśakaḥ<ref name="ftn17">comments: bhajanapara (interlinear); madaṃśakaḥ citsvarūpa īśvara iti yāvat (in the margin)</ref> || 101 ||
śivatatvamayī vyāptir iti samyaksamīritā |
asyā niṣphālanāc<ref name="ftn18">ac: ni(ṣkā)lanāc</ref> citte tat tatvaṃ svātmasāt kṛtaṃ || 102 || (fol. 178r6-178v6)

<references/>


Colophon

iti ṣoḍaśanityātantreṣu śrīkādimate svānma(!)kathanaṃ nāma taṃtrarāje ṣaḍtriṃśatitamaṃ paṭalaṃ samāptaṃ || || trīvidyānandanāthaśrīguruprītir astu || || [[❖ candanāgurukarpūracorakuṃkumarocanā |

jaṭāmāṃsīkapiyutā śakter gandhāṣṭakaṃ mataṃ ||]]<ref name="ftn19">This śloka has been added beneath the final line. </ref> (fol. 178v7-8)

<references/>

Microfilm Details

Reel No. A 199/3

Exposures 190

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 06-05-2008


<references/>