A 199-4 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 199/4
Title: Ṣoḍaśanityātantra
Dimensions: 39 x 12 cm x 115 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/140
Remarks: alternative titles: Tantrarājatantra, Kādimatatantra

Reel No.: A 199/4

Title Ṣoḍaśanityātantra

Remarks alternative titles: Tantrarājatantra, Kādimatatantra

Subject Śaivatantra

Language Sanskrit

Reference BSP 4.2 p 219

Manuscript Details

Script Newari

Material paper

State complete

Size 39.0 x 12.0 cm

Binding Hole

Folios 115

Lines per Folio 9

Foliation figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-140

Manuscript Features

Excerpts

Beginning

❖oṃ namo gaṇeśāya ||
anādyanto parādhīnaḥ svādhīnabhuvanatrayaḥ |
jayaty avirato vyāptaviśvaḥ kālo vināyakaḥ ||
bhagavan sarvvatantrāṇi bhavatoktāni me purā |
nityānāṃ ṣoḍaśānāñ ca navatantrāṇi kṛtsnaśaḥ ||
teṣām anyonyasāpekṣāj jāyate mativibhramaḥ |
tasmāt tu nirapekṣaṃm(!) tantraṃ tāsāṃ vada prabho ||
śṛṇu kādimataṃ tantraṃ pūrvvam anyān apekṣayā |
gopyaṃ sarvvaprayatnena gopanaṃ tantracoditaṃ ||
kathaṃ kādimataṃ nāmnā tan me brūhi meheśvara(!)
kādiḥ kālīti śaktī staḥ purā tantraṃ tv ataḥ śrutaṃ ||
prokte tantre kādikālīmatākhye tena nāmataḥ |
śṛṇu tat sarvvatantrāṇāṃ rājānaṃ sarvvasiddhidaṃ ||
kādisaṃjñā bhavadrūpā sā śaktiḥ sarvvasiddhaye |
tantraṃ maduktaṃ bhuvane navanāthair akalpayet(!) ||
tayā tair bhuvane tantraṃ kalpe kalpe vijṛmbhate |
avasāneṣu kalpānāṃ sā taiḥ sārdddhaṃ vrajec ca māṃ ||
ādye tantrāvatārādi dvitīye nāthamaṇḍalaṃ |
vidyoddhāras tṛtīya syāl lalitārccā tato dvaye ||
naimittikaṃ tathā kāmyam arccanaṃ ṣaṣṭhake bhavet |
kāmeśvarī saptamake parato bhagamālinī || (fol. 1v1-7)


«Sub-Colophons:»

iti ṣoḍaśanityātantre kādimate nāmapārāyaṇe prathamaḥ paṭalaḥ || || (fol. 4r10-4v1)

iti ṣoḍaśanityātantreṣu kāmate(!) dvitīyaḥ paṭalaḥ || || (fol. 7v3)

iti ṣoḍaśanityātantre kādimate tṛtīyaḥ paṭalaḥ || || (fol. 10v6)

iti ṣoḍaśanityātantre kādimate caturthaḥ paṭalaḥ || || (fol. 13v7-8)

iti ṣoḍaśanityātantre kādimate pañcamaḥ paṭalaḥ || || (fol. 17r3-4)

iti ṣoḍaśanityātantre kādimate ṣaṣṭhaḥ paṭalaḥ || || (fol. 20r6-7)

iti ṣoḍaśanityātantre kādimate saptamaḥ paṭalaḥ || || (fol. 23r9)

iti ṣoḍaśanityātantre kādimate 'ṣṭamaḥ paṭalaḥ || || (fol. 26v4)

iti ṣoḍaśanityātantreṣu kādimate navamaḥ paṭalaḥ || || (fol. 29v7-8)

iti ṣoḍaśanityātantre kādimate daśamaḥ paṭalaḥ || || (fol. 33r2)

iti ṣoḍaśanityātantre kādimate ekādaśaḥ paṭalaḥ || || (fol. 36r7-8)

iti ṣoḍaśanityātantre kādimate dvādaśaḥ paṭalaḥ || || (fol. 39v2)

etc. etc.


End

santoṣajñānaniyamaśāntijñānādibhis tathā |
mitāhāro mitālāpo viviktatva(!) na varttitā ||
nityacintāsvātmasukhīkṛtyam ātmavatāṃ sadā |
pūrvvoktadvādaśārasya madhye kṛtvā yathāvidhi ||
yoniṃ tanmadhyato devīṃ lalitāṃ pṛṣṭhato gurūn |
pārśvayor āyudhāny aṣṭau koṇeṣu paritaḥ kramāt ||
kāmeśvaryyādikās tisras tadvahir dvādaśasv api |
dvādaśānyā yejet(!) tat tan nityāvidyābhir eva vā ||
tannāmavīdyābhir(!) vvā tāḥ pūjayet<ref name="ftn1">Here the text breaks off and continues on fol. 115r1. In between the scribe has erroneously copied some lines from another part of the text. </ref> (fol. 114v1-3)

ādhāre tu caturddale gajamukhaṃ liṅge vidhi ṣaṭdale
nābhau viṣṭum adhodaśārabhavane , hṛ(!)dvādaśānte śivaṃ |
kaṇṭhe ṣoḍaśapadmapatrarasikaṃ haṃsabhruvor antare |
ātmānaṃ praṇayen(!) śive pariṇata syān mūrddhni satbrahmaṇi ||
ṣaṭśatāṇi gaṇeśasya ṣaṭsahasrāṇi vedhase ||
viṣṇave ṣaṭsahasrāṇi śaṃbhuve ṣaṭsahasrakaṃ |
ātmany ekasahasraṃ ca paramātmasahasrakaṃ ||
ajapājapagāyatrī gurave vai nivedayet || (fol. 114v4-6)

sārghyakalpanaṃ |
saṃdhyātrayaṃ ṣaṣṭisaṃkhyaṃ japet taddinavidyayā ||
nānyat kṛtyaṃ bhavet tasya nityaṃ naimittikādikaṃ |
tanmaḍhye(!) navayoniṃ vā vidhāyātrasthaśaktibhiḥ ||
pūjayet prāgvad ubhayaprakārād ekayogataḥ |
yāvajjīvaṃ vidhis tv eṣa gaditaḥ siddhaye sadā ||
siddhānām api sarvveṣāṃ , yenāsau svātmavān abhūt |
samastam etat tantran te kathitaṃ parameśvari ||
yat parāmarśatobhāvas v(!) āvayor aikyam aśnute |
tad dadyāt tantram etat tu nābhaktāya kadā cana ||
nāśiṣyāya na dambhāya na cchaddhānaya(!)śīline |
nāpācate(!) nāstikāya na lubdhāya na mānine ||
na pāpāya na vittāya nādakṣāya na bhedine |
yas tantram etat sakalaṃ nityāvidyās tu ṣoḍaśa ||
śaktyā śaṃgṛhya vidhivad bhajate sa madaṃśakaḥ || ||
śivatatvamayī vyāptir iti sammyak(!) samīritā |
asyā niphālanāc citte tat tatvaṃ svātmasāt kṛtaṃ || || (fol. 115r1-5)

<references/>


Colophon

iti ṣoḍaśanityātantreṣu śrīkādima⁅te⁆ ṣattriṃśaḥ(!) paṭalaḥ || ||
aṣṭame naikaviṃśāś ca ṣaḍviṃśe pi catuṣṭayaṃ |
paṃcaviṃśe navaślokāḥ dvātriṃśe vyākulākṣarāḥ || ||
śrītantrarājaḥ samāptaṃ || || śubham astu sarvadā || || ❁|| (fol. 115r5-7)

Microfilm Details

Reel No. A 199/4

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 08-05-2008


<references/>