A 199-5 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 199/5
Title: Ṣoḍaśanityātantra
Dimensions: 27.5 x 11.5 cm x 158 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/1
Remarks: alternative titles: Tantrarājatantra, Kādimatatantra

Reel No.: A199/5

Title Ṣoḍaśanityātantra

Remarks alternative titles: Tantrarājatantra, Kādimatatantra

Subject Śaivatantra

Language Sanskrit

Reference BSP 4.2 p 222

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 11.5 cm

Binding Hole

Folios 158

Lines per Folio 9-10

Foliation figures in the lower right margin of the verso with the syllables rāma

Place of Deposite NAK

Accession No. 3-1

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ śrīsarasvatyai namaḥ śrīguruś(!)caranāravṛndebhyo(!) namaḥ śubhaṃkaraḥ śrīgurubhyo namaḥ
anādyanto parādhīnaḥ svādhīnabhuvanatrayaḥ
jayaty avirato vyāpya viśvakālo vināyakaḥ 1
bhagavan sarvataṃtrāṇi bhavatoktāṇi me purā
nittyānāṃ(!) ṣoḍaśānāṃ ca navataṃtrāṇi kṛtsnaśaḥ 2
teṣām anyonyasāpekṣāt jāyate mativibhramaḥ
tasyān(!) tu nirayekṣe(!) me taṃtrāṃtaśām(!) vada prabho 3
śṛṇu kādimatataṃtraṃ pūrṇam anyān apekṣayā
gopyaṃ caiva prayatnena gopanaṃ taṃtravoditam(!) 4
kathaṃ kādimatan nāmnā tan me brūhi maheśvara
kālikāditi(!) śaktī staḥ purā tantan(!) mamāṃsayā 5
prokte taṃtre kādikālimatāṇye(!) tena nāmataḥ
śṛṇu tat sarvataṃtrāṇāṃ rājanaṃ(!) sarvasiddhidam 6
kādisaṃjñābhavadbhūyāśā śaktiḥ sarvasiddhaye
taṃtra(!) maduktaṃ bhuvane navanāthair akalpayet(!) 7
tayā tai(!) bhuvane taṃtraṃ kalpe kalpe vijṛṃbhate
avasāneṣu kalpānāṃ sā taiḥ sārddhaṃ vrajen na mām 8
ādye taṃtrāvatārādi dvitīye nāthamaṇḍalam
nityoddhāraḥ tṛṣiye(!) syāt lalitārccā tayor ddhayoḥ(!) 9
naimittikaṃ tathā kāmyam arcanaṃ ṣaṣṭake bhavet
kāmeśvarī saptamake paratobhagamāninī 10 (fol. 1v1-8)


«Sub-Colophons:»

iti śrīṣoḍaśanityātantre śrīkādimate prathamaḥ paṭalaḥ 1 (fol. 5v7)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate dvitīyaḥ paṭalaḥ 2 (fol. 10r9-10v1)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate tṛtīyaḥ paṭalaḥ 3 (fol. 14r9-15r1)

iti ṣodaśa(!)nityātaṃtre lalitārccanaṃ nāma caturthapaṭalaḥ 4 (fol. 19r3)

iti ṣoḍaśanityātaṃtre kādimate naimittikārcane(!) nāmaḥ(!) paṃcamaḥ paṭalaḥ 5 (fol. 23v2-3)

iti ṣoḍaśanityātaṃtreṣu kādimate ṣaṣṭapaṭalaḥ 6 (fol. 28r1)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate aṣṭamapaṭalaḥ 8 (fol. 35v9-10)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate navamapaṭalaḥ 9 (fol. 40r8)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate daśamaḥ paṭalaḥ 10 (fol. 44v5-6)

etc. etc.


End

pārkhayor(!) āyudhām(!) aṣṭau kauṇeṣu(!) paritaḥ kramāt
kāmekharyā(!)dikās tisras tadbarhi(!) dvāśasv(!) api 92
dvādaśanyā yayet(!) tatra ntilā(!)vidyābhir eva vā
tan nāma vidyābhir vā tāḥ pūjayet sārghyakalpanam 93
saṃdhyātrayaṃ ṣṭaṣṭi(!)saṃkhyaṃ japet tad ivi(!) vidyayā
nānyat kṛtyaṃ bhavet tasya nityanaimittikādike 94
tanmadhye navayoniṃ vā vidhāyātra svaśaktibhiḥ
pūjayet prāgvad ubhayaprakārād ekayogataḥ 95
yāvajjīvaṃ vidhis teṣa(!) gaditaḥ siddhaye sadā
siddhānām api sarvveṣāṃ yenāsau svātmavān abhūt 96
samastam etat taṃtraṃ te kathitaṃ parameśvari
yat parāmarśatobhāvas tv āvayor aikyam aśnute 97
tad dadyāt taṃtram etan(!) ta(!) nābhaktāya kadā cana
nāśiṣyāya na daṃbhyaya(!) na channātapaśīline 98
nāyācane nāstikāya na lubdhāya na mānine
na pāpāya na cittāya nādakṣāya nabhedine 99
yas taṃtram et(!) sakalaṃ nityāvidyās tu ṣoḍaśa
śaktyā saṃgṛhya vidhivad bhajate sa madaṃśakaḥ 100
śivatatvamayī vyāptir iti samyak samīritāḥ
asyā niḥphālanāc citte tat tvatvaṃ(!) svātmasāt kṛtam 101 (fol. 157v3-158r2)


Colophon

iti ṣoḍaśanittyātaṃtreṣu śrīkādimate svātmakathanaṃ nāma taṃtre rāje ṣaḍtriṃśapaṭalamḥ(!) 38 sahasracatuṣṭayaṃ graṃthasaṃṣyā taṃtrarājanāmno dya samāptam śubham ❁ (fol. 152r2-4)

Microfilm Details

Reel No. A 199/5

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 13-05-2008