A 199-7 Ṣaṭśāmbhavarahasya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 199/7
Title: Ṣaṭśāmbhavarahasya
Dimensions: 32 x 10 cm x 102 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/195
Remarks:

Reel No.: A199/7

Title Ṣaṭśāmbhavarahasya

Remarks alternative title: Uddaṇḍabhairavīya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 10.0 cm

Binding Hole

Folios 102

Lines per Folio 5-7

Foliation figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-195

Manuscript Features

Witten by several hands.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||
devadevaṃ mahādevaṃ bhaktānugrahakārakaṃ |
anādyaṃtaṃ parākāśaṃ tam īḍe nirguṇaṃ vibhuṃ ||
yatprasādān mayā nātha jñānam āgamaśāsanaṃ |
kālāṃtare samāyāte punaḥ pṛṣṭaṃ mayā vibho || 2 ||
pūrṇābhiṣekadīkṣā tu kathaṃ bhedatvam āgatā || ||
īśvara uvāca ||
ādau bā[[lā]] mahādeva sarvādyā parikīrttitā |
yāṃ vinā paṃca2daśyāṃ(!) vai nādhikāraḥ kathaṃ cana 3
akṣare kūṭatritayaṃ kaliyogya(!)paraṃ priye |
alpoccārādarpatvāc ca bhraṣṭatvān na hi sidhyate | 4 |
bālayā mukhaśuddhiṃ tva(!) tato vidyādhikāritā |
vidyādhikāre saṃpanne ṣoḍaśyām adhikāritā 5
ṣoḍaśyadhikāritāṃ yāte sarvatrāpy adhikāritā |
paṃcadaśyāṃtako nyāsaḥ paṃcadaśyā vidhau śive || 6 ||
daśadhāmātṛkāṃ nyāsa(!) vidyānyāsaṃ tathaiva ca
laghuṣoḍhāṃ ṣoḍhāṃ bāhyaṃtare(!) tathā || 7 ||
cakranyāsaṃ punaḥ kṛtvā śaktinyāsaṃ samācaret |
śaktinyāsaparo maṃtrī deva bhūyo na śaṃsayaḥ || 8 ||
tataḥ parādhikārī syān naṃ(!) nyāsās tadanaṃtaraṃ |
parāprāptādike nyāse adhikāras taduttaraṃ || 9 ||
prāsādaparayā cātha tataḥ caraṇadīkṣaṇaṃ |
nirvāṇacaraṇādyān vai tataḥ śāṃbhava eva tu || 10 || (fol. 1v1-7)


«Sub-Colophons:»

iti śrīparaśivakuṃḍalīsaṃvāde udayākṣarād iti rūpaṇaṃ nāma paṭalaṃ || 3 || (fol. 17v6)

iti śrīṣaṭśāṃbhave prāṇāyāmajamo nāma paṭalaḥ || || (fol. 33v5)

iti śrīṣaṭśāṃbhavarahasye kālīkhaṃḍe mahākālamaṃtravidhir nāma daśamaḥ paṭalaḥ || 10 || (fol. 66r2)

iti śrīkālīkalāla(!)saṃvāde ṣaṭsāṃbhave rahasye śaktisaṃgame caddaṃḍa(!)bhairavīye ṣaṣṭisahasre kālīnityāpaṭalaḥ || 11 ||

iti kālikā - saṃvāde ṣaṭśāṃbhavarahasye śaktisaṃmame(!) udde(!) bhairavīyaṣaṣṭisahasre kṛṣṇānityāvidhir nāma dvādaśaḥ paṭalaḥ || 12 || (fol. 72r3-4)

iti śrīkālikālasaṃvāde ṣaṭśāṃbhavarahasye śaktisaṃgame uddaṃḍḍa(!)bhairavīye ṣaṣṭisahasre virodhinīvidhir nāma trayodaśaḥ paṭalaḥ || 13 || (fol. 76r1)

iti śrīmaḍ(!)uddaṃḍabhairavīśaktisaṃgamataṃtrarāje dviṣaṣṭisahasre ugraprabhānityāvidhir nāma caturdaśapaṭalaḥ || 14 || || (fol. 79v6)

iti śrīma(!) ṣaṭśāṃbhavataṃtre rahasye śaktisaṃgame uddaṃḍabairavīye ṣaṣṭisahasre ṇilānityāvidhir jātaṃ paṃcadaśaḥ paṭalaḥ || 15 || (fol. 83v4-5)

iti śrīśāṃbhave ṣaṣṭisahasre uddaṃḍabhairavīye śaktisaṃgamataṃtrarājottame mitānityāvidhiḥ saptadaśaḥ paṭalaḥ || || (fol. 91r6-7)

iti śrīkālīkālasaṃvāde ṣaṭśāṃbhavarahasye uddaṇḍabhairavīye śaktisaṃgamataṃtrarāja ṣaṣṭisahaśre aṣṭādaśaḥ paṭalaḥ || 18 || (fol. 96r3-4)

iti śrīkālīkālasaṃvāde ṣaṭśāṃbhavarahasye uddaṃḍabhairavīye śaktisaṃgame ṣaṣṭisahaśre ūnaviṃśatitamaḥ paṭalaḥ || (fol. 99r4-5)


End

tatsvapnaciṃtitaṃ kāryaṃ devatā kathayed dhruvaṃ ||
nāmādidaśanaṃ(!) tatra draṣṭavyaṃ vidhipūrvakaṃ || 51 ||
yasya yā ciṃtitā śaktiḥ svam advārā(!) bhakiṣyati(!) ||
iti saṃkṣepataḥ proktaṃ śṛṇu dhūmāvatī vidhiṃ || 52 ||
dhūṃbījatritayaṃ procya dhuruyugmaṃ samuccaret ||
dhūmāvatipadaṃ procya kroṃsvāhāphaṭsamanvitaḥ || 53 ||
maṃtraḥ prāthamikaḥ prokto dvitīyaṃ śṛṇu mā<ref name="ftn1">unmetrical, delete </ref> sādaraṃ ||
praṇaṃvaṃ(!) dhūmrabījaṃ ca dhūmāvatipadaṃ vadet || 54 ||
devadattā dhāvatīti svāhāṃto manurāḍ ayaṃ ||
ṛṣiḥ kṣepaṇakaḥ khyāto gāyatraṃ chaṃda īrita || 55 ||
dhūmāvatī devatā ca dhūṃbījaṃ bījam īrita ||
svāhāśaktiḥ sayuccāṭe(!) - - - niviyogatā || 56 ||
dhāṃṣaṭkais(?) taṣaṃḍagāni(?) dhyānaṃ śṛṇu varānane ||
kākārūṭā(!)tikṛṣṇābhā bhinnadaṃtā virāgiṇī || 57 ||
muktakeśī sudhūṃmrākṣī(!) kṣuttṛṣārttābhayāturā ||
caṃcalāc cātikāmārttā kliṣṭā puṣṭā lasāṃgikā || 58 ||
malinā śramanī rāktā(!) vyaktagarbhā virodhinī ||
dhṛtasaryā(!)grahastā ca dhyeyā dhūmāvatī parā || 59 ||
lakṣaṃ jayen maheśāni jagaḍ(!) uccāṭanaṃ caret ||
sarvataṃtre prayuktātvād(!) dattasaṃkṣepato matā || 60 ||
maṃtrāṃtaratvāt kathitvā kim anyac chrotum icchasi || 60 || || (102r2-102v6)

<references/>


Colophon

iti śrīkālikālasaṃvāde ṣaṭśāmbhavarahasye uddaṃḍabhairavīye śaktisaṃgame ṣaṣṭisahaśre dhūmāvatīkautukaṃ saṃkṣepavidhir nāma viṃśattamaḥ paṭalaḥ samāpta || || śubhm || ❁ || (fol. 102v4-6)

Microfilm Details

Reel No. A 199/7

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 14-05-2008


<references/>