A 199-9 Ṣaṭśāmbhavarahasya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 199/9
Title: Ṣaṭśāmbhavarahasya
Dimensions: 37 x 14 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/140
Remarks:

Reel No.: A199/9

Title Ṣaṭśāmbhavarahasya

Remarks alternative title: Uddaṇḍabhairavīya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.0 x 14.0 cm

Binding Hole

Folios 57

Lines per Folio 11

Foliation figures in the left and right margins of the verso; in the left with the marginal title śa°°saṃ°°, in the left with the word rāma

Place of Deposite NAK

Accession No. 4-140

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ śrī ❖
devadevaṃ mahādevaṃ bhaktānugrahakārakaṃ
anādyaṃtaṃ parākāśam tam īḍe nirguṇaṃ vibhuṃ 1
yatprasādān mayā nātha jñānam āgamaśāsanaṃ
kālāṃtare samāyāte punaḥ pṛṣṭaṃ mayā vibho 2
pūrṇābhiṣekadīkṣā tu kathaṃ bhedaḥ(!)tvam āgatā
īśvarovāca
ādau bālā mahādeva sarvādyā parikīrttitā 3
yāṃ vinā paṃcadasyāṃ vai nādhikāraḥ kathaṃ cana
akṣare kūṭatritayaṃ kariyogyaparaṃ priye 4
alpoccārādarppaṃtvāc(!) ca bhraṣṭatvān na hi sidhyati
bālayā mukhyaśuddhitva(!) tato vidyādhikāritā 5
vidyādhikārasampanne ṣoḍaśām adhikāritā
ṣoḍaśādhikāritāyāte sarvatrāpy adhikāritā 6
paṃcadaśyāṃtako nyāsapaṃcadaśyā vidhau śive
daśadhā mātṛkā nyasya vidyānyāsaṃ tathaiva ca 7
laghuṣoḍhāṃ mahāṣoḍhāṃ ṣoḍhā vāhyaṃtare tathā
cakranyāsaṃ punaḥ kṛtvā śaktinyāsaṃ samācaret 8
śaktinyāsaṃ paro maṃtrī devarūpo na saṃśayaḥ
tataḥ parādhikārī syān na nyāsāt tadanaṃtaraṃ 9
parāprāsādike māse akāras(!) taduttaraṃ
prāsādaparayā cātha tataś caraṇadīkṣaṇaṃ 10


«Sub-Colophons:»

iti śrīṣaṭśāṃbhavarahasya śivapārvatīsaṃvāde cakrayogādikathanaṃ nāma paṭalaḥ 1 || || cha || || (fol. 7v6)

iti śrīparaśivakuṃḍalīsaṃvāde udapākṣarād iti rūpanaṃ nāma paṭalaṃ 2 || || cha || || (fol. 11v7)

iti śrīṣaṭśāṃbhave prānāyāmajapo nāma paṭala 3 || || cha || || (fol. 21r4)

iti śrīmadādiśivaśive racite tapasyā khaṃḍe ajñātadurnimittaṃ nāma paṭalaḥ 4 || || cha || || (fol. 31r6-7)

iti śrīṣaṭśāṃbhavarahasye kālīkhaṃḍe mahākālamaṃtravidhir nāmaḥ paṭalaḥ 5 || || cha |||| (fol. 38v6)

iti śrīkālīkālasaṃvāde ṣaṭśāṃbhavarahasye śaktisaṃgame uddaṃḍabhairavīye ṣaṣṭīsahasre kālīnityāpaṭalaḥ 6 || || cha || || (fol. 40v1)

iti śrīṣaṭśāṃbhavarahasye śaktisaṃgame kālīkālasaṃvāde uddaṃḍabhairavīye saṣṭisahasre kullānityāvidhir nāma paṭalaḥ 7 || || cha || || (fol. 42r3-4)

iti śrīṣaṭśāṃbhavarahasye kālikālasaṃvāde śaktisaṃgame uddaṃḍabhairavīye ṣaṣṭisahasre virodhinīvidhir nnāmaḥ paṭalaḥ 8 || || cha || || (fol. 44r4)

iti śrīmaduddaṃḍabhairavīye śaktisaṃgamataṃtrarāje dviṣaṣṭisahasre ugraprabhānityāvidhir nāmaḥ paṭalaḥ 9 || || cha || || (fol. 47r3-4)

iti śrīṣaṭśāṃbhavataṃtrarājarahasye śaktisaṃgame uddaṃḍabhairavīye ṣaṣṭisahasre nīlānityāvidhir nāmaḥ(!) paṭalaḥ 10 || || cha || || (fol. 48r1-2)

iti śrīṣaṭśāṃbhaveḥ(!) ṣaṣṭisahasre uddaṃḍabhairavīye śaktisaṃgamataṃtrarāje me(?)mudrānityāvidhir nāmaḥ paṭalaḥ 11 || || cha || || (fol. 50r3-4)

iti śrīṣaṭśāṃbhave ṣaṣṭisahasre uddaṃḍabhairavīye śaktisaṃgamataṃtrarājottame mitānityāvidhir nāmaḥ(!) paṭalaḥ 12 || || cha || || (fol. 51v9)

iti śrīkālīkālasaṃvāde ṣaṭśāṃbhavarahasye uddaṃḍabhairavīye śaktisaṃgamataṃtrarāje ṣaṣṭisahasre svapnavārāhipūjāvidhir nāmaḥ paṭalaḥ 13 || || cha || || (fol. 53v10-54r1)

iti śrīkālīkālasaṃvāde ṣaṭśāṃbhavarahasye uddaṃḍabhairavīye śaktisaṃgamataṃtrarāje ṣaṣṭisahasre śivapūjāvidhir nāmaḥ paṭalaḥ 14 || || cha || || (fol. 55v5-6)


End

yasya yā ciṃtitā śakti svapnadvārā bhaviṣyati
iti saṃkṣepataḥ proktaṃ śrṇu dhūmavatīvidhiṃ 75
dhūṃbījaṃ tritayaṃ procya dhuruyugmam samuccaret
dhūmavatīpada procya krosvāhāphaṭsamanvitaḥ 76
maṃtraḥ prāthamikaḥ prokto dvitīyaṃ śrṇu sādaraṃ
praṇavaṃ dhūmrabījaṃ ca dhūmāvatipadaṃ vadet 77
devadatto dhāvatīti svāhāṃto manurāḍ ayaṃ
ṛṣiḥ kṣapaṇakaḥ khyāto gāyatrīchaṃda īritaṃ 78
dhūmāvatīdevatā ca dhūṃbījaṃ bījam īritaṃ
svāhāśaktiḥ samuccāṭe viniyogaḥ prakīrttitaḥ 79
dhāṃṣaṭkais tu ṣaḍaṃgāni dhyānaṃ śṛṇu varānane
kākārūdhātikṛṣṇābhā minna(!)daṃtā virāgiṇī 80
muktakeśīsudhūmrākṣī kṣuttṛṣārttā bhayāturā
caṃcālā(!) cātikāmārttā kliṣṭā praṣṭālasāṃgikā 81
malināśramanī rāktā vyaktagarbhā virodhinī
dhūtasarpāgrahastā ca dhyeyā dhūmāvatī parā 82
lakṣaṃ jayen maheśāni jagaduccāṭanaṃ caret
sarvataṃtreṣu yuktatvā(!) dattasaṃkṣepato matā 83
maṃtrāṃtaratvāt kathitā kim anyac chrotum icchasi (fol. 57r4-10)


Colophon

iti śrīkālīkālasaṃvāde ṣaṭśāṃbhavarahasye uddaṃḍabhairavīye śaktisaṃgtamataṃtrarāje ṣaṣṭisahasre dhūmāvatīkautukaṃ saṃkṣepavidhir nāmaḥ paṭalaḥ 15 || || cha || || śrīśāke 1647 māse mārgaśīrṣadina 29 gate somavāsare likhitam idaṃ pustakaṃ kṛpānaṃdopādhyāyena || fol. 57r10-11)

Microfilm Details

Reel No. A 199/9

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 21-05-2008