A 2-1 Sampuṭodbhavatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 2/1
Title: Sampuṭodbhavasarvatantranidānakalparāja
Dimensions: 33.5 x 8 cm x 94 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 778
Acc No.: NAK 3/323
Remarks: or Saṃpuṭatilaka; = A 137/11

Reel No. A 2-1

Title Sampuṭodbhavatantra

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.5 x 8 cm

Binding Hole

Folios 94

Lines per Folio 9-10

Foliation figures in the right margin of the verso

Date of Copying NS 778 jyeṣṭhakṛṣṇa 8 ādityavāra

Place of Deposit NAK

Accession No. 3-323

Manuscript Features

Excerpts

Beginning

❖ namo vajrasatvāya ||    || evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra || tatra khalu bhagavān aśῑtikoṭiyogesvaramadhya (!) vajragarbham avalokṛ (!) smitam akāṣit (!) || mamanuttarasmite (!) smin vajragarbha utthāyāsanād ekāsam (!) uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya kṛtāñjalipuṭo bhutvā bhagavantam etad avocat || śrotum icchāmi jñānendra save(!)tantranidānaṃ rahasyaṃ saṃpuṭodbhavalakṣaṇaṃ || (fol. 1v)

Sub-Colophons

iti adhānā(!)bhidheybodhicittātpādādi(!)bhāvanātatvaprakaraṇaḥ prathamaḥ || (fol. 4r)
paṃcandriyaṃpañcāvasaṃsaptabodhyegā āryoṣṭādbhamārggaparyandrādivivaraṇaṃ(!) bodhicittāvatāra(!) ṇāma(!) dvitriyaprakaraṇaḥ(!) || (fol. 6v)
iti tatvopadeśaprakaraṇa(!) tṛtῑya(!) || (fol. 7v)
iti sarvatantranidānarahasyota(!)saṃpuṭodbhavakalparājaḥ prathamaḥ samāptaḥ || (fol. 10r)
iti bodhicittābhiṣeko dvitῑyasya prathamaprakaraṇaṃ || (fol. 12r)
prajñopāyārthabhāvanā dvitῑyasya dvitῑyaṃ prakaraṇaṃ || (fol. 14r)
dvitῑyasya tṛtῑyaṃ prakaraṇaṃ || (fol. 15r)
sarvatantranidānarahasyot(!) śrῑsaṃpuṭodbhavakalparājo dvitῑyaḥ || (fol. 17v)
iti herukāttattis(!) tṛtῑyasya prathamaprakaraṇaṃ || (fol. 19r)
iti tṛtῑyasye(!) dvitῑyaṃ || (fol. 20v)
iti tṛtῑyasya tṛtῑyaprakaraṇaṃ || (fol. 21v)
śrῑsaṃpuṭodbhavakalparājas tṛtῑyaḥ || (fol. 24v)
akṣaravakacchormmā(!) catuthasya(!) prathamaprakaraṇaṃ || (fol. 25r)
iti kaṭapūtanῑcihnamudrā caturthasya dvitῑyaprakaraṇaṃ || (fol. 25v)
iti cihnamudrā caturthasya prathamaṃ prakaraṇaṃ || (fol. 27r)
iti sarvatantranidānarahasyāḥ(!) śrῑsaṃpuṭodbhavavajraḍākinῑsaṃketakalparājaś caturthaḥ || (fol. 27r)
iti melāpakasthānaṃ paṃcamasya prathamaprakaraṇaṃ || (fol. 28r)
iti skandhadhātvāyatanavisuddhiḥ paṃcamasya dvitῑyaṃ prakaraṇaṃ || (fol. 30r)
caryāliṃganaṃ paṃcamasya tṛtῑyaprakaraṇaṃ || (fol. 31v)
iti saṃpuṭodbhavacaryākalpaḥ paṃcamaḥ || (fol. 33r)
ṣaṣṭhasya prathamaprakaraṇaṃ || (fol. 35r)
desanyāsa(!) ṣaṣṭhasya dvitῑyaṃ prakaraṇaṃ || (fol. 36v)
ṣaṣṭhasya tṛtῑyaprakaraṇaṃ || (fol. 38r)
iti śrisaṃpuṭodbhavamahātantre vasantatilakā nāma kalparājaḥ ṣaṣṭhaḥ || (fol. 40r–v)
iti sarvajñānodayo nāmāyurvaddhaḥ(!) saptamasya prathamaprakaraṇaṃ || (fol. 47r)
iti homavidhi(!) saptamasya dvitῑyaprakaraṇaṃ || (fol. 48v)
iti sarvakarmmaprasaracakrodayo nāma saptamasya tṛtῑyaprakaraṇaṃ || (fol. 54v)
iti śrῑsaṃpuṭodbhave mahātantra(!) sarvakarmadhyānodayo nāma kalparājaḥ saptamas samāptaḥ || (fol. 62r)
iti ghaṇṭātatva(!) aṣṭamasya prathamaprakaraṇaṃ || (fol. 62v)
iti mantrajāpabhāvanā aṣṭamasya dvitῑyaprakaraṇaṃ || (fol. 63v)
iti tῑrthῑkājñānyapanayanaṃ(!) nāmāṣṭamasya tṛtῑyaṃ prakaraṇaṃ || (fol. 65v)
iti saṃpuṭodbhave sarvakriyāsamudayaḥ kalparājo aṣṭamaḥ || (fol. 67v)
iti sarvatathāgatautpattir (!) navamasya prathamaṃ prakaraṇaṃ || (fol. 68v)
iti balyupahāro navasya (!) dvitῑyaṃ prakaraṇaṃ || (fol. 70r)
iti paṭapustakanirṇṇayo nāma navamasya tṛtῑyaṃ prakaraṇaṃ || (fol. 71r)
śrῑsaṃpuṭodbhavaś catuṣkriyātatvarāja(!) navamaḥ kalpaḥ || (fol. 72rb)
iti ācāryamahāsādhanaṃ dasamasya prathamaṃ prakaraṇaṃ || (fol. 72v)
iti mahāsukhasiddhipūjātkāro(!) nāma dasamasya dvitῑyaṃ prakaraṇaṃ || (fol. 73r)
iti buddhamāyāvikuvitaṃ(!) nāma dasamasya tṛtῑyaṃ prakaraṇaṃ || (fol. 73v)
iti saṃpuṭodbhavasarvatantranidāne mahārāja(!) dadasama(!) samāptaḥ || (fol. 74v)

End

evan te kulaputrā rāgādaya āśayaviśeṣabhāvinā viśiṣṭaphalāvāhakā bhavattiti(!)
prakṛtinicavadyatvāt(!) prayoga yeṣa(!) visuddhisamantāmabhāvinas(!) te te viśiṣṭaphalā - hakā yathā te ke takṣyādayo viśiṣṭamantānacaturaś(!) ca rāgādaya iti svabhāvaśuddhāḥ ||    ||
iti śrῑsaṃpuṭodbhavaṃ(!) sarvatantrarāje sarvvakalpanidānatilaka ekādaśamaḥ ||
iti saṃpuṭiko(!) nāma mahātantrarāja(!) samāptaḥ || (fol. 93v-94r)

Colophon

samvat 778 jyeṣṭhakṛṣṇa aṣṭamyāyāṃ tithau utrabhadranakṣatre sobhanayoge ādityavāre siddhaṃ śubham astu sadāḥ || (fol. 94r)

Microfilm Details

Reel No. A 2/1

Date of Filming 22-07-70

Exposures 95

Used Copy Berlin

Type of Film negative

Remarks retake on A 137/11

Catalogued by DA

Date 2002