A 2-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 2/2
Title: Mahābhārata
Dimensions: 31 x 6.5 cm x 299 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/773
Remarks: = B 19/9; Droṇaparvan

Reel No. A 2-2

Inventory No. 31287

Title Mahābhārata Droṇaparvan

Remarks from the Mahābhārata

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged

Size 31 x 6.5 cm

Binding Hole 1

Folios 452

Lines per Folio 6-8

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-773

Manuscript Features

Folios 21-26, 29-38, 102-111, 153-154 and 156 are broken. More than one hand and foliation are found.

yaṃ brahma vedāntavido vadanti paraṃ pradhānaṃ puruṣaṃ tathānye |
viśvodgateḥ kāraṇam īśvaram vā tasmai namo vighnavināyakāya ||
janmādy asya yato etc.
rājovāca || kathito vaṃśavistāro bhavatā somasūryayoḥ |
rājñāṃ cobhayavaṃśyānāṃ caritaṃ paramādbhutaṃ ||

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamam |

devīṃ sarasutīñ (!) caiva tato jayam vadīrayet (!) ||

janamejaya uvāca ||

tam apratimasaṃdhaujo balavīryaparākramaṃ |

hataṃ devavrataṃ śrutvā pāñcālyena śikhaṇḍinā ||

dhṛtarāṣṭas tato rājā śokavyākulacetanaḥ |

kim aceṣṭeta viprarṣe hate pitari vīryavān ||

tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ |

parājitya maheṣvāsān pāṇḍavān rājyam icchati ||

tasmin hate tu bhagavan ketau sarvvadhanuṣmatāṃ |

yad aceṣṭata kauravyas tan me brūhi dvijottama || (fol. 1v)

Sub-colophons<ref name="ftn1">Sub-colophons are always incomplete and, in most cases, report just iti droṇaparvvaṇi.</ref>

iti śrīmahābhārate droṇaparvvaṇi || (fol. 3r)

iti śrīmahābhārate droṇaparvvaṇi karṇṇaniryyāṇe || (fol. 5r)

iti droṇaparvvaṇi || (fol. 7r)

iti droṇaparvvaṇi bhagadattavadhaḥ || (fol. 60v)

iti droṇaparvvaṇy abhimanyuvadhe || (fol. 74v)

iti droṇaparvvaṇy abhimanyuvadhe || (fol. 76v)

iti droṇaparvvaṇi mṛtyuprajāpatisaṃvāde || (fol. 101v)

iti droṇaparvvaṇi ṣoḍaśarājake || (fol. 104r)

iti droṇaparvvaṇi ṣoḍaśarājikan nāma samāptaṃ || (fol. 118r)

abhimanyuvadho nāmaḥ(!) || (fol. 125r)

iti droṇaparvvaṇi jayadrathavadhe || (fol. 127r)

jayadrathavadhe svapnaśatrurudriyaṃ(!) || (fol. 127r)

jayadrathavadhe alambuṣavadhaḥ || (fol. 204v)

jayadrathavadhe sātyakipraveśe || (fol. 217v-218r)

iti droṇaparvvaṇi sātyakipraveśe || (fol. 234r)

iti droṇaparvvaṇi jayadrathavadhe bhīmapraveśe || (fol. 262r)

(new foliatoin, new hand)

iti śrīmahābhārate droṇaparvvaṇi rātriyuddhe || (fol. 3r)

iti śrīmahābhārate droṇaparvvaṇi rātriyuddhaḥ || (fol. 14v)

iti śrīmahābhārate śatasāhasrasaṃhitāyāṃ droṇaparvvaṇi rātriyuddhe vāhlīkavadhaḥ || (fol. 17r)

iti śrīmahābhārate satasāhasrasaṃhitāyāṃ droṇaparvvaṇi rātriyuddhe karṇṇagarjjanan nāmaḥ(!) || (fol. 20r)

iti śrībhārate śatasāhasryāṃ droṇaparvvaṇi rātriyuddhe || (fol. 27rb)

iti śrīmahābhārate droṇaparvvaṇi rātriyuddhe ghaṭotkacavadhe || (fol. 54v)

iti śrīmahābhārate droṇaparvvaṇi rātriyuddhe ghaṭotkacavadhe alāyudhavadhan nāma || (fol. 67v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ droṇaparvvaṇi rātriyuddha ghaṭotkacavadhaḥ samāptaḥ || (fol. 72r)

iti śrīmahābhārate sahasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ droṇaparvvaṇi rātriyuddhe kṛṣṇārjjunasamvādan nāma sarggam iti || (fol. 76r)

iti śrīmahābhārate śatasāhasrasaṃhitāyāṃ vaiyāśikyāṃ droṇaparvvaṇi rātriyuddhe śrīvāsudevasātyakisamvādan nāma sargga || (fol. 79v)

(again new foliatoin, same hand)

iti śrībhārate droṇaparvvaṇi rātriyuddhaṃ samāptaṃ || (fol. 7v)

iti śrīmahābhārate śatasāhasrasaṃhitāyāṃ vaiyāśikyāṃ droṇaparvvaṇi droṇavadhaḥ || (fol. 23r)

iti śrīmahābhārate droṇaparvvaṇi droṇavadhottaraḥ || (fol. 39v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ droṇaparvvaṇi droṇaparvva samāptam iti || (fol. 58r)

End

ataḥ paraṃ karṇṇaparvva bhaviṣyati || yasyāyam ādyaślokaḥ || ||

vaiśampāyana uvāca ||

tato droṇa hate rājan duryyodhanamukhā nṛpāḥ |

bhṛśam udvignamanaso droṇaputram upāgaman || || || (fol. 58r)

Microfilm Details

Reel No. A 2/2

Date of Filming 22-07-70

Exposures 455

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002

Proofread by AM

Date 11-11-2004

Bibliography


<references/>