A 20-19 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 20/19
Title: Hitopadeśa
Dimensions: 32.5 x 4.5 cm x 119 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/867
Remarks:


Reel No. A 20-19

Inventory No. 23830

Title Hitopadeśa

Author

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.5 x 4.5 cm

Binding Hole one in centre-left

Folios 119

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying NS 505 āśvinakṛṣṇa 9 bṛhaspativāra

Place of Deposit NAK

Accession No. 5-867

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarasvatyai ||

siddhiḥ sādhye satām astu prasādāt tasya dhūrjjaṭeḥ |jāhnavīphenalekheva yanmūrdhni śaśinaḥ kalā ||

śruto hitopadeśo yaṃ pāṭavaṃ saṃskṛtoktiṣu |vācāṃ sarvvatra vaicitryaṃ nītividyāṃ dadāti ca || a〇jarāmaravat prājño vidyām arthañ ca cintayet |gṛhīta iva keśeṣu mṛtyunā dharmam ācaret ||sarvadravyeṣu vidyaiva dravyam āhur anuttamam |ahārya〇tvād anarghatvād akṣayatvāc ca sarvadā ||saṅgamayati vidyaiva nīcagāpi naraṃ sarit |samudram iva durdarśan nṛpaṃ bhāgyam ataḥ param || (fol. 1v1–4)

End

anyac cāstu ||prāleyādreḥ sutāyāḥ praṇayanivasatiś candramoliḥ sa yāvadyāval lakṣmīr murārer jalada iva taḍin mānase visphurantī |yāvat svarṇṇācalo yaṃ davadahanasamo yasya sūryaḥ sphuliṅgastāvan nārāyaṇena pracaratu racitaḥ saṅgraho yaṃ kathānām ||aparañ ca ||śrīmān dhavalacandro sau jīyān māṇḍaliko ripūn |yenāyaṃ saṅgraho yatnāl lekhayitvā pracāritaḥ || ❁ || (fol. 119r4–v1)

Colophon

iti hitopadeśe sandhir nāmaḥ(!) caturthaḥ kathāsaṅgrahaḥ samāptaḥ || ❁ ||

〇 śreyo stu 505 aśunikṛṣṇanavamyāṃ tithau || || puṣyanakṣatre || śivayoge || bṛhaspativāsare || rājādhirājaśrīśrījuva〇rājajayathittimallasya vijayarāje || dānapattiśrīhaṭiglasthānasuvarṇṇakārarathanabhāro tasya manovāñchāsiddhir astu || hitopadeśapustakam idaṃ || śrītavavahārabhikṣuśrīvajrācāryaśrītejacandrasya yathādṛṣṭa tathā (li)kṣi(taṃ) || śubhas astu sarvvajagatāṃ || (fol. 119v1–5)

Microfilm Details

Reel No. A 19/19

Date of Filming 31-08-70

Exposures 123

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 22-11-2004