A 20-22 Hitopadeśasamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 20/22
Title: Hitopadeśasamuccaya
Dimensions: 32 x 4.5 cm x 60 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date: NS 594
Acc No.: NAK 1/1608
Remarks:

Reel No.: A 20/22

Title Hitopadeśasamuccaya

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32 x 4,5 cm

Binding Hole 1, left of the centre

Folios 60

Lines per Folio 5

Foliation letters in the left margin of the verso with the syllable śrī, figures in the right margin of the verso

Date of Copying NS 594

King Yakṣamalla

Place of Deposite NAK

Accession No. 1-1608

Manuscript Features

On some folios the script is rubbed off, but in most parts the manuscripts is well legible. The half of fol. 1r is covered with another text, written by the same hand.

Excerpts

Beginning

❖ nepālābdadhanaṃjayagrahaśare śrīmāghamāse śite

aṣṭamyāṃ parihāya martyabhuvanaṃ śambhoḥ samīpaṃ yayau |

medinyāṃ viditaṃ vicitrarajatālaṃkāraśobhārathai

rāmāsvāṃ(?) śaśirāmanirmmalayaśaḥ sārddhan tadā daivataḥ ||(1r)

oṃ namo vāgīśvarāya ||

siddhiḥ sādhye satām astu prasādāt tasya dhūrjjaṭeḥ |

jāhnavīphenalekheva yanmūrddhni śaśinaḥ kalā ||

śruto hitopadeśo 'yaṃ pāṭavaṃ saṃskṛtoktiṣu |

vācān sarvvatra vaicitryaṃ nītividyāṃ dadāti ca ||

ajarāmaravat prajño vidyām arthañ ca cintayet |

gṛhīta iva keśeṣu mṛtyunā dharmmam ācaret ||

sarvvadravyeṣu vidyaiva dravyam āhur anuttamaṃ |

ahāryatvād akṣayatvād anarghatvāc ca sarvvadā ||

saṅgamayati vidyaiva nīcagāpi naraṃ sarit |

samudra iva durddharśam nṛpaṃ bhāgyam ataḥ param || (1v)


Sub-colophons

iti hitopadeśaślokasamuccayamitralābho nāma prathamaḥ kathāsaṃgrahaḥ || ❁ || (18v)

iti hitopadeśaślokasamuccayasuhedo(!) nāma dvitīyaḥ kathāsaṃgrahaḥ samāptaḥ || ❁ || (33v)

iti hitopadeśaślokasamuccayavigraho nāma tṛtīyaḥ kathāsaṃgrahaḥ samāptaḥ || ❁ || (47r)


End

sandhiḥ sarvvamahībhujāṃ vijayinām astu pramodaḥ sadā

santaḥ santu nirāpadaḥ sukṛtināṃ kīrttiś ciraṃ varddhatāṃ |

nītir vvālavilāsinīva satataṃ vakṣaḥsthale saṃsthitāṃ

vaktraṃ cumbatu mantriṇām ahar aho bhūyān mahān utsavaḥ ||

prāleyādreḥ sutāyāḥ praṇayanivasatiś candramauliḥ sa yāvad

yāval lakṣmīr murārer jjalada iva taḍin mānase visphuraṃtī |

yāvat svarṇṇācalo 'yaṃ davadahanasamo yasya sūryaḥ sphuliṃgas

tāvan nārāyaṇena pracaratu caritaḥ saṃgraho 'yaṃ kathānāṃ ||

śrīmān dhavalacaṃdro sau jīyān māṇḍaliko ripūn |

yenāyaṃ saṃgraho yatnāl lekhayitvā pracārataḥ || (59v-60r)


Colophon

iti hitopadeśaślokasamuccayasandhir nnāma caturthaḥ kathāsaṃgrahaḥ samāptaḥ || śrīyakṣamallanṛpater vvijaye ca rājye, bhaktāpurīnivasito varakīrttirāmaḥ |

tatkaṇṭhabhūṣaṇakṛto pi hitopadeśaślokaḥ samastahṛdayābjavikāsabhānuḥ || samvad vedagrahabāṇe, jyeṣṭhaśukle hares tithau likhyate pustakaṃ bhadraṃ, ajayena ca dhīmatā || || śubhaṃ bhavatu lekhakapāṭhakayos tu sarvvakālam iti || (60r-60v)

Microfilm Details

Reel No. A 20/22

Date of Filming 31-08-1970

Exposures 65

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2004