A 20-25 Cāṇakyasārasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 20/25
Title: Cāṇakyasārasaṅgraha
Dimensions: 31 x 3.5 cm x 26 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 2/226
Remarks:

Reel No. A 20-25

Title Cāṇakyasārasaṃgraha

Remarks Title in the text: Rājanītisamuccaya

Author Cāṇakya

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State Incomplete

Size x cm

Binding Hole One square binding hole left from the center

Folios 26

Lines per Folio 3-4

Foliation letters in the left margin of the verso, figures in the right margin of the recto.

Accession No. 2-226

Manuscript Features

The manuscript contains at the beginning illegible fragments of another manuscript.

The main text starts on folio 1, microfilmed on the 7th exposure.

Verses are numbered in groups of 10. There are marginal additions of missing akṣaras or larger portions of text by the same hand. The MS ends without any colophon with a verse numbered 3.89 in the edition (Sternbach 1963). In this MS its number is about 280.

Writing rubbed off on some folios (6v, 7r, 7v, 8r , 8v, 9r, 16r, 17v, 25v, 26r, 29v). Folio 7 is partly broken.


Excerpts

Beginning

❖ oṃ namaḥ sarasvatyai ||

praṇaṃmya(!) śirasā viṣṇuṃ trailokyādhipatiḥ prabhuṃ |
nānāsāstrodhṛtaṃ(!) ca vakte(!) rājanītisamuccayaṃ ||
adhīty evam idaṃ sāstraṃ naro gyāsyāti(!) tatvataḥ |
dharmmopadesaṃ(!) vinayaṃ kāryākāryaṃ śubhās(!)ubhaṃ ||
tad ahaṃ saṃpravakṣyāmi narānāṃ(!) hitakāmyayā |
yena prajñā pravarddhante māteva hitakāriṇī |
mūlasūtraṃ pravakṣyāmi cānakyena tu bhāvitaṃ |
yena vijñātamātrena(!) sarvvajñatvaṃ hi jāyate ||
mūrkhaśikhyopadeśena duṣṭāstrībharaṇena ca ||
dviṣatāṃ samprayogena paṇḍito py avasīdati ||
guṇibhiḥ saha samparkkaḥ paṇḍitai saha saṃkathā |
kulibhi saha mitratvaṃ durvvāno(!) nāvasīdati |
unmatānāṃ(!) bhujaṃgānāṃ madyapānāñ ca daṃtināṃ |
strīṇāṃ rājakulānāṃ ca viśvasaṃti gatāyuṣāḥ || (fol. 1v1-2r1)


Sub-colophons

iti cānakyasārasaṃgrahe prathamasataka(!) samāptaṃ || ○ || (fol. 11v1) (exp. 016)

iti cānakyasārasaṃgrahe dvitīyaḥ śatakaḥ || ❁ || (fol. 22v1) (exp. 027)


End

stanahīnā tu yā nārī ghṛtahīnan tu bhojanaṃ |
vastrahīnam alaṃkāraṃ vi(dy)āhīno dvijottamaḥ ||
śobhate śalile padmaṃ śobhate jñānato dvijaḥ |
śobhate tapasā yukto vraṇaṃ śūrasya śobhate ||
yajñotsavañ ca viprāṇāṃ mūrkhānāṃ kalahotsavaṃ |
puruṣotsavaṃ nārīṇāṃ gavāṇ navatṛṇotsavaṃ ||
agnihotraphalasvedaṃ śīlavṛttaphalaṃ śrutaṃ ||
ratiputraphalā nārī dattabhuktaphalān(!) dhanam ||
agnir ddahati tāpena sūryyo dahati raśmibhiḥ |
rājā dahati daṇḍena tapasā brāhmaṇo dahet ||


Microfilm Details

Reel No. A 20/25

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2003