A 200-1 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 200/1
Title: Ṣoḍaśanityātantra
Dimensions: 25 x 11 cm x 189 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1821
Acc No.: NAK 5/5052
Remarks:


Reel No. A 200-1

Inventory No. 67718

Title Ṣoḍaśanityātantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Date of Copying SAM 1821

Place of Deposit NAK

Accession No. 5/5052

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ gurūcaraṇebhyo namaḥ

anādyaṃto parādhīnasvādhīnabhuvanatrayaḥ
jayaty avirato vyāpta, viṣṇukālo vināyakaḥ || 1 ||

śrīdevy uvāca ||

bhagavan sarvatantrāṇI bhvatoktāni me purā ||
nityānāṃ ṣoḍaśānāṃ ca navataṃtrāṇI kṛtsnaśaḥ || 2 ||

teṣām anyonyasāpekṣāt jāyate mativibhramaḥ ||
tasmāt tu nirapekṣaṃ me taṃtraṃ tāsāṃ vada prabho || 3 || (fol. 1v1–4)

End

na yācate nāstikāya na lubdhāya na mānine |
na pāpāya na cittāya nādakṣāya na bhedine 96

yas taṃtram etat sakalaṃ nityāvidyās tu ṣoḍaśa (!) |
śaktyā saṃgṛhya vidhivad bhajate samadaṃśakaḥ

śivatatvamayīvyāptir iti samyak samīritā
asyāni phālanāc citte tat tatvaṃ svātmasātkṛtam 101 (fol. 189v2–5)

Colophon

iti ṣoḍaśanityātaṃtreṣu śrīkādimate svātmakathanaṃ nāma taṃtrarāje ṣaḍtriṃśaḥ paṭalaḥ 36 samāptaḥ || saṃvat 1821 caṃdravāsare (fol. 189v5–6)

Microfilm Details

Reel No. A 200/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005

Bibliography