A 200-4 Ṣaṭsāhasra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 200/4
Title: Ṣaṭsāhasra
Dimensions: 27 x 9 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/219
Remarks:


Reel No. A 200-4

Inventory No. 63881

Title Ṣaṭcakra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 2/219

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇapataye ||

devy uvāca ||

ity āditrividhasya rūpasādhanavindumālinīpuruṣasya rūpasya pṛcchāṃ karomi ||
yathā || yā sā tu mālinīvndurūpasya ca parokatā |
abhyāsaṃ tu kathaṃ tasya kathaṃ sāṃ (!) prayayāyate ||
iti prasnaḥ saṃkṣepād uttaraṃ vrūma || (fol. 1v1–3)

End

saṃhārī ca || anyeṣā kā kathā ||
iti tatvaparijñānārthaḥ | vākyaśiva eva ||
mūdrārūpaparāgnirūpa || sarvvakṣayakāritvād agniḥ ||
sarvvakṣayakārittvāt tāṃ yena jvalati || ity arthaḥ ||
tena phalārthinā yajñaphalaṃ mabhilāsa (!) mudritaṃ niyatīkṛtaṃ || ity arthaḥ || ity svaatvād ity arthā || (fol. 38r7–9)

Colophon

iti ṣaḍsāhastre mudrāpaṭalaḥ daśamaḥ ||
maṃthānaudrāṃ ṣaṃḍ (!) paṭalaḥ ||    || (fol. 38r9)

Microfilm Details

Reel No. A 200/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005