A 200-5 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 200/5
Title: Ṣoḍaśanityātantra
Dimensions: 26 x 12 cm x 125 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1812
Acc No.: NAK 1/1661
Remarks:


Reel No. A 200-5

Inventory No. 67729

Title Ṣoḍaśanityātantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Scribe

Date of Copying SAM 1812

Place of Deposit NAK

Accession No. 1/1661

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya namaḥ ||

anādyanto parādhānaḥ svādhīnabhuvanatrayaḥ ||
jayatyavirato vyāptaḥ viśvaḥ kālo vināyaka || 1 ||

bhagavan sarvvatantrāṇI bhavatoktāni me purā ||
nityānāṃ ṣoḍaśānāñ ca navatantrāṇī kṛtsnaśaḥ (!) || 2 ||

teṣām anyo nyasāpekṣāj jāyate mativibhramaḥ ||
tasmāt tu nirapekṣaṃ me taṃtraṃ tāsāṃ vada prabho || 3 || (fol. 1v1–3)

End

na dadyāt taṃtram etat tu nābhaktāya kadācana ||
nāśiṣyāya na daṃbhāya………….nayaśāline || 98 ||

nā pācate nāstikāya na luvdhāya na mānine ||
na pāpāya ca nittāya nādakṣāya na medine || 99 ||

yaḥ staṃtram etata sakalaṃ nityāvidyās tu ṣoḍaśa (!) ||
śakyā sṃgṛhya vidhivad bhajate samadaṃśakaḥ || 100 ||

śivatatvamayī vyāptir iti samyak samīritā ||
asyāniḥ (!) phālanā cite ttatvaṃ svātmsātkṛtaṃ || 101 || (fol. 122v1–4)

Colophon

iti śrīṣoḍaśanityātaṃtre śrīkādimataṣaṭtriṃśaḥ paṭalaḥ || 36 ||…….
…………………………………………………………………

śrīsaṃvat 1812 mītī (!) jeṭhaadī 14 vāra atavārake pothī (!) samāpta (!) ||    || (fol. 122v4–6)

Microfilm Details

Reel No. A 200/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005

Bibliography